SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २७१८-२७२४ ] दशम उद्देशकः विणीत संगहो गहकरी - एरिसे भावे गृहेंतम् विप्परिणामणा भवति, प्रधिकं पि श्रण्णायरिएहि तो जइ होणं कति ।।२७२०।। ग्रहवा इमा गरहा सीसोकंपिय गरहा, हत्थविलंबिय हो य हक्कारे । अच्छी कणा य दिसा, वेला णामं ण घेत्तव्वं ॥२७२१॥ पुच्छितो सीसं कंपेति, हत्थे वा धुप्मति, विलंबिए वा कुणति, भहो कटुं ति वा भणति, अहोण गज्जति वा, हा हा अहोऽकज्जं ति वा भणति, अच्छीणि वा मिल्लावेइ, प्रणिमिसणयणेण वा खणमेकं अच्छति, तामह वा हत्थेहि कण्णे ठएविति' जाए दिसाए सो, ताए दिसाए वि ण ठायव्वं । णिरण्णेहिं इमाए वेलाए तस्स अहवा भणाति नामंदि ण घेत्तव्वं ॥ २७२१ ।। ग्रहवा तुमं पव्वयसि ? - - पव्वसी मं कस्स त्ति सगासे अमुगस्स णिहिडे । पराहिकसंसी, उवहणइ परं इमेहिं तु ।। २७२२|| कोइ सेहो कंचि अभिधारेंतो वश्चति, अंतरा अण्णो प्रायरिम्रो साहू वा दिट्ठो, वंदिन पुच्छि - सेहो भणाति " आमं" ति प्रणुमयत्थे । साहुणा भणियं "कस्स सगासे ?" सेहो भणाति - " श्रमुगायरियस्स” त्ति निद्दिट्ठे । ताहे सो साधू पाणं परसमीवातो अधिकं पसंसति ।२७२२|| - J परं च इमं उवाएहिं - बहुस्सुता यऽसद्धा, अहछंदी तेहि वा वि ससग्गी । सण संसग्गी, वि तेहि एक्केक्कए दो दा ||२७२३ || अहं बहुस्सुप्रो, सो पुण बहुस्सु । Jain Education International २७ श्रहं सुद्धपाठी । सो प्रसुद्धसुत्तो । सो वा ग्रहाच्छंदी, ग्रहाच्छंदेहि वा संसग्गी, प्रसण्णो वा श्रसहि वा से संसग्गी । एवं पासत्यादिएसु वि दो दो दोसा वत्तव्वा ।।२७२३ ।। " तिविहगरहा संदरिसणत्थं इमं भण्णति - सीसोकंपण हत्थे, कण्णा अच्छि दिसि काइगा गरहा । वेला अहो अहंति य, नामं ति य वायिगी होति ॥ २७२४ || सीसो कंपण हत्थविलंत्रणा कण्णदूगाणं, अच्छीण णिमिल्लणं, श्रष्णदिसा मुहेहि ठायन्वं इति एसा सव्वा काइगी गरहा । इमाए वेलाए णामं ण घेतव्वं, ग्रहोकारकरणं, हाहाकारकरणं च तस्स णामं पिण तव्वमिति । एसा वातिगी गरहा भवति ॥ २७२४|| , १ गा० २७१८ ! For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy