SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-१० ग्रह सो सेहो पुच्छेज्जा - दिट्ठमदिट्टे विदेसत्थ गिलाणे मंदधम्म अप्पसुए। णिप्फत्तिणत्थि तस्सा, तिविहं गरहं च सो कुणति ॥२७१८॥ कोति सेहो कंचि आयरियं अभिधारेतो वच्चति, तेण अंतरा को ति साहू पुच्छितोप्रमुगा मे पायरिया कहिं चि दिट्ठा, सुता वा ? सो साहू भणति किं तेहिं ? सेहो भणाति - पव्वतितुकामो हं ताण समीवे . ताहे सो दिढे वि भणाति - ण मे दिट्ठा। सुते वि भणाति - ण मे सुता। अधवा - सदेसत्थे वि भणाति विदेसं गता। अहवा - अगिलाणे वि भणाति गिलाणा । सो वच्चसे बितिजतो किं चि काहिसि ? अधवा भणाति - जो तस्स पासे पव्वयति सो अवस्सं गिलाणो भवति । अहवा - जो तस्स पासे पन्वयति सो निच्च गिलाणवेयावच्चवावडो भवति । अहवा भणति - सो मंदधम्मो, किं तुज्झ मंदघम्मता रुच्चति ? किं च ते मंदधम्मेहि सह संसग्गीए? अहवा भणति - सो अप्पसुतो, तुमं च गहणधारणा समत्यो। तस्स पासगतो समाणो कि काहिसि ? अहवा - तुमं चेव तं पढाविहिसि । अहवा भणाति - तस्स णिप्फत्ती णत्थि । जं सो पव्वावेति सो मरति, उणिक्खमति वा। , अहव -से तिविधं-मणोवाक्कायगरहणं करेति । अहवा- णाणे दंसणे चरणे । एवं विप्परिणामेति, ण तम्हा एवं वदेज्ज । दिट्टादिएसु सम्भावं चेव कहेन्ज ।।२७१८|| इमा विही जइ पुच्छिते - जति पुण तेण ण दिट्ठा, णेव सुया पुच्छितो भणति अण्णे । जदि वा गया विदेसं, सो साहति जत्थ ते विसए ॥२७१६॥ जो सेहेण पुच्छितो जति तेण पायरिया ण दिदा, णेव सुता कत्य गामे णगरे विसए वा, तो पुच्छितो भणति - अहं ण याणामि, अण्णे साहू पुच्छसु । अह जाणति जहा ते विदेसं गतो ताहे कहयति - जत्य ते विसए एवं गामणगरं पि कहयति।।२७१६॥ सेसेसु तु सब्भावं, णाऽतिक्खति मंदधम्मवज्जेसु । गृहंते सम्भावं, विप्परिणति हीणकहणे य ॥२७२०॥ सेसेसु त्ति गिलाणादिएसु पदेसु जइ वि एसो गिलाणादिभावे वट्टति तहावि गिलाणादिभावे माइक्खति मंद-धम्म वज्जे, मंद-धम्म पुण आतिक्खति । णाण-दसण-चरित्तसंपण्णो वादी धम्मकही मद्दवो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy