SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ..२८ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-११ इमा माणसी गरहा - अह माणसिगी गरहा, मूतिजति नेत्त-वत्त-रागेहिं । धीरत्तणेण य पुणो, अभिणंदति णेव तं वयणं ॥२७२॥ असढस्स नत्थि सोही, सेहो पुण पुव्व परिणतो होइ । विप्परिणामे गुरुगा, आणाती धणंतसंसारी ॥२७२६॥ माणसी गरहा णेत्तविकारेण वक्त्रविकारेण य सूइजति - ज्ञायते इत्यर्थः । अहवा - पव्वयामि त्ति भणिते साहु त्ति वा सुठुत्ति वा किच्चमेयं भवियाणं ति एवं णो अभिणंदति, पीरत्तणेण वा तुण्हिक्को मच्छति ॥२७२६॥ अहवा तिविहा गरहा गाणे दंसण चरणे, सुत्ते अत्थे य तदुभए चेव । अह होति तिविह गरहा, काए वाए मणे चेव ॥२७२७।। णाणं से गरहिति - गडपढिएण वा किं तस्स नाणेण । मिच्छट्टिी वा सो वप्पव्ववो (चव्वाप्रो) सातियारदसणो । अधरित्ती सादियारचरित्ती वा । अहवा तिविहा गरहा - सुत्थे प्रत्ये उभए । सुत्ते खलियादि, अत्थं पुण परियच्छात । सुत्तं से अखलियादिगुणजुत्तं, प्रत्ये संकियादि, उभयं पि से असुद्ध, ण जाणति वा । अहवा-काइयादि इमा तिविहा गरहा - कायं से गरहति, हुंडादिसंठियं वा गरहति, 'पोच्चडगमादी मणसे गरहति, अणहत्तणादी वा वहलपण्णो वा । एवं अण्णतरे गरहप्पगारे कते तस्स संका भवति । को जाणति कि पि सो करेति, भवस्समकञकारी जेण से अववादं गेहति । अहवा- से उप्पजति जस्स णाम ण घेत्तव्वं ता एयस्स दिसाए ण ठायव्वं, एते य साहुणो मलियं ण भणंति, अवस्सं सो दुराचारो, माऽहं पि तत्थ गतो विणसिस्सं, एत्थ अण्णत्थ वा पव्वयामि त्ति २६२७॥ एयाणि य अण्णाणि य, विप्परिणामणपयाणि सेहस्स । उवहि-णियडिप्पहाणा, कुव्वंति अणुज्जुगा केई ॥२७२८॥ एताणि त्ति जाणि भणियाणि, अण्णाणि दव-खेत्त-काल-भावे य, सेहविप्परिणामणपदानि भवति । तत्थ दव्वे - मणुण माहारादियं देति । खेत्ततो - तप-वातिणि ट्ठाते मणुण्णकूले पदेसे ठवेति । कालमो - वेलाए चेव ददाति। भावतो - अणुकूलं चेव करेति, हियमहुरं वा उवदेसति, संबज्झणट्ठा एवं विप्पणाति । १ असारः मलिनं वा देशिभाषायाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy