SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २६६४-२७०३ ] दशम उद्देशकः सेहणिज्जो सेहो, जो तं प्रणोभव्वं अवहरति तस्स चउगुरु । तं च सेहं ण लभति । सेहऽवहारो दुविहो, पव्वावियए यऽपव्ययंते य । एक्केक्को वि य दुविहो, पुरिसित्थिगतो य नायव्वो ॥२६६६।। सेहावहारो दुविहो -- पव्वतिते अपव्वतिते वा। पुणो दुविहो - एक्केक्को पुरिसित्थिभेदेण णायव्वो ॥२६१६॥ किह पुण तस्सावहारो हवेज्ज ? - पव्वावणिज्ज बाहिं, ठवेत्तु भिक्खुस्स अतिगते संते । सेहस्स आसिश्रावण, अभिधारेते य पाक्यणी ॥२७००॥ कोति पव्वादगिज्ज ससिहं सेह घेत्तुं पट्टितो । तं भिक्खाकाले एगत्थ गामे बाहिं ठवेउं भिक्खट्ठा पविट्ठो, सो य अण्णेण साहुणा सेहो दिट्ठो। ततो स तेणं विप्पयारेउं पासियावितो। साघुविरहितो वा एगागी अभिधारेतो वयंतो अंतरा अण्णेण विप्पयारेउं पव्वावितो। एते दो वि जया पावयणी जाता तदा अप्पणा चेव अप्पणो दिसा-परिच्छेदं करिस्संति ॥२७००। जेण सो बहि-द्वितो दिट्ठो सो इमो - सन्नातिगतो अद्धाणिो व वंदणग पुच्छ सेहो मि । सो कत्थ मज्झ कज्जे, छायपिवासुस्स वा अडती ॥२७०१॥ सण्णाभूमिणिग्गतेण दिट्ठो, ग्रादिसद्दातो भत्तादिपरिट्ठावणा-णिग्गतेण दिट्ठो । अहवा - केणइ अद्धाणणिग्गतेण ट्ठिो। सेहेण वंदितो साधू पुच्छति - को सि तुमं ? कतो वा प्रागतो ? कहिं वा पट्टितो ? सेहेण भगियं - अमुगेण साहुणा सद्धि पट्टितो पव्वज्जाभिप्पाएण । सो कत्य साधू ? सेहो भणति - मज्झ कज्जे छायस्स पिघासियस वा भत्तपाणट्ठा अडइ ॥२७०१।। सो साधू भणाति - मज्झमिणमण्णपाणं, भुंजसु(उवजीव)ऽणुकंपयाए सुद्धो उ । पुट्ठमपुढे कहणे, एमेव य इयरहा दोसा ॥२७०२।। जति सो साहू साहम्मिन त्ति अणुकंपाते भत्तपाणं ददाति तो सुद्धो। सेहेण पुच्छितो अपुच्छितो जइ धम्म प्रणुकंपाए कहेति तो एमेव सुद्धो। अह अवहरणट्टा भत्तं पाणं वा देति, धम्म वा अक्खति, तो से चउगुरु पच्छित्तं, सेहं च ण लभति ।।२७०२।।। इमे य अवहरणपयोगा - भत्ते पण्णवग निगृहणा य वावार झपणा चेव । पट्ठवण सयं हरणे, सेहेऽव्वत्ते य वत्ते य ॥२७०३।। अवहरणट्ठाए – “मम संबंघ एस्सइ" त्ति भत्तं से देति, धम्म वा से पण्णवेइ। सो सेहो तस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy