________________
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-१०
प्राउट्टो भणति - तुझ समोवे निक्खमामि, किं तु कहिं वि मे गुविलपदेसे निगृहह, तस्स हं पुरतो न ठायामि। । ताहे सो तं वावारेति -प्रमुगत्थ णिलुक्काहिति । तत्थ णिलुक्कं साधू पलालादिणा झोति - स्थगयतीत्यर्थः ।
अहवा - अण्णेहिं सद्धि अण्णगामं पट्ठवेति । एगागि वा पट्टवेइ - "अमुगत्थ वच्चह अहमवि अमुगदिणे तत्थ पहामि" ।
अहवा - सयमेव घेत्तु अवहरति । एतेसु छसु पदेसु सेहे अव्वत्ते वत्ते य ॥२७०३।। इमं पच्छित्तं -
गुरुप्रो चउलहु चउगुरु, छल्लहु छग्गुरुगमेव छेदो य ।
भिक्खूगणाइरियाणं, मूलं अणवट्ठ पारंची ॥२७०४।।
भिक्खू जति अव्वत्तसाहुस्स अवहरणट्ठा भत्तं देति मासगुरु । धम्मस्स पण्णवणाते चउलहुं । गिगृहणवयणे चउगुरु। वावारणे छल्लहुँ । झंपणे छग्गुरु । पट्ठवणे सयं हरणे छेदो। एवं अव्वत्ते । वत्ते पुण चउलहुगाप्रो पाढतं मूले ठायति । गणिग्गहणातो उवज्झातो तस्स चउलहुगा पाढत्तं प्रणवढे ठायति । प्रायरियस्स चउगुरुगाढत्तं पारंचिए ठायति ।।२७०४॥ एवं ससहाए अवहरणं भणियं ।
जो पुण असहायो अभिधारतो वयति तत्थिमं -
अभिहारेत वयंतो, पुट्ठो वच्चामहं अमुगमूलं ।
पण्णवण भत्तदाणं, तहेव सेसा पया णत्थि ॥२७०५॥
कोइ सेहो असहायो एगागी कंचि पायरियं अभिधारतो वच्चति । तेण अंतरा गामे पंथे वा साधू दिट्ठो, णीयावत्तं से वंदणं कतं ।
तेण साहुणा पुच्छितो – कहिं वच्चसि ? कतो वा आगो ?
तेण कहियं - अमुगायरियस्स सगासे पन्वयणट्ठा वच्चामि । जति भिक्खू वुग्गाहणट्ठा अव्वत्तस्स भत्तदाणं धारेति तो मासगुरु, धम्म-पण्णवणाते चउलहुं । वत्ते चउलहुं चउगुरुगा। उवज्झायपायरियाणंछल्लह छग्गुरुगा। हेढे एककेक्कपदं हुसति । सेसा णिग्रहणादिया पदा णस्थि । प्रवराहपदाभावातो पच्छितं पि ण विजति ॥२१:०३।। एस अपव्वाविए विधी भणितो।। इमो पव्वाविते -
पुरिसम्मि इत्थिगम्मि य, पवावितगम्मि एस चेव गमो।
णायव्यो गिरवसेसो, अव्वत्ते तहेब वत्ते य ॥२७०६॥ जो अपव्वाविए विही पव्वाविए वि एस चेव विधी । अव्वत्ते वत्ते य गिरवसेसो ददृब्वो ॥२७०६।।
एवं तु सो अवहितो, जाहे जातो सयं तु पावयणी।
णिक्कारणे य गहितो, वच्चति ताहे पुरिल्लाणं ॥२७०७।।
एवं जो अवहितो सो जाहे सयमेव पावयणी जातो अधीतानुयोगीत्यर्थः । एसो अण्णो वा जो णिक्कारणे केणति गहितो सो अप्पणो सयमेव दिसापरिच्छेदं काउं पुणो बोहिलाभट्ठताए पुरिल्लाग चेव वच्चति ।।२७०७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org