SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ दशम उद्देशक: १६ भाष्यगाथा २५८५-२६६३ ] को ति विदेसत्थो ण णज्जति जीवति मतो बा, एरिसे संकिते पुच्छितो एगतरणिद्देस करेज्ज, एवं वट्टमाणे। एस्से वि जस्स पुच्छिज्जति – सो पच्चक्खो परोक्खो वा । पच्चक्खो भण्णति - तुझं एस्से काले एवं होहिति । लाभो अलाभो वा, सुहं दुक्खं वा, जीवियं मरण वा । परोक्खे तस्स-एस्से काले इमो लाभो अलाभो वा, सुहं दुक्खं, जीवित मरण वा भविस्सति ॥२६८६।। जीविय त्ति भणिते - आणंदं अपडिहयं, संखडिकरणं च उभयधा होइ । खेत्तादि मरण कोट्टण, अधिकरणमणागयं जं च ॥२६६०॥ प्राणदं अपडिहयं करेति वर्धमानकमित्यर्थः । मतो त्ति भणितो संखडिकरणं करेज्ज । एवं उभयहा अवि अधिकरणदोसो भवति । अहवा - मतो त्ति भणिते खित्तचित्तो भवे मरात वा, उर-सिर-कुट्टणादि वा करेज्ज, मत्तिकिञ्चकरणेसु वा अधिकरणं भवे । अहवा - प्रणागते णिमित्ते वागरिते एते खित्तचित्तादिया दोसा भवंति ।।२६६०॥ जं च णिमित्त-वलेण कज्जसंधणं करेज्ज ॥२६६०॥ उच्छाहो विसीदंते, अगंतुकामस्स होति गमणं तु । अहिकरण थिरीकणं, कय विक्कय सन्नियत्ती य ॥२६६१।। प्रणागतणिमित्तवागरणेण कज्जे विसीदंतस्स उच्छाहो कतो भवति । लाभत्थिणो परदेसं अगंतुकामस्स अवस्स ते लाभो भविस्सति ति गमणं करेति । किसिमादि अधिकरणेषु विसीदंतस्स अवस्स वुड्डी भविस्सति त्ति वागरिए अधिकरणे स्थर्य भवति । अहवा - परदेस गंतुकामस्स इहेव लाभो भविस्सति त्ति थिरीकते अधिकरणं भवति । इमं किणाहि इमं विक्किणाहि । इतो कम्मारंभातो सण्णियत्ताहि इमम्मि कम्मारंभे पयट्टसु, एवं ते लाभो भविस्सति । एवं अधिकरण दोसा ॥२६६१।। इमे य दोसा - आएस विसंवादे, पोस-णिच्छुभणमादि-वोच्छेनो। अहिकरणं अण्णेण व, उड्डाहऽण्णाण-वातो य ।।२६६२।। पाएसे य विसंवतिए पदोसं गच्छेज्ज । वसहीमो वा णिच्छुभेज्ज । आहारादिवसहीण वा वोच्छेद करेज्ज । अण्णेण वा णिमित्तिएण सदि अधिकरणं भवे, अण्णेण वा णिमित्तिएण संवादिते साधूण अण्णाण-वादो भवति, उड्डाहो य भवेज्ज ॥२६६२॥ नियमा तिकालविसए, निमित्ते छबिहे हवति दोसो । सज्ज उ वट्टमाणे, आतुभए तत्थिमं णायं ॥२६६३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy