SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र ७-८ . असिवगहिरो ति, तो पच्छा भोयणट्ठा असिवगहितो वा, प्रलंभंतो बाहिं वा प्रसिवं तेण अणितो, ओमे वि अकव्वंतो राअदुढे अप्पसारियं अच्छतो, बोहिगभए भिक्खाए अणिग्गच्छतो, गेलण्णे प्रोसधं पत्थभोयणं वा, प्रद्धाणे भद्धाणकप्पो प्रसंथरंतो वा प्राहाकम्मलंभे गहणं करेज । रोहए वि अप्फव्वंतो दुब्बल धिती वा प्राणसंधारणट्ठा माहारे, अण्णतरं वा कारणं पड्डच्च प्राहारेज ॥२६८४।। गिलाण अद्धाणेसु इमा वक्खा - आयरिए अभिसेए, भिक्खुम्मि गिलाणगम्मि भयणाओ । तिक्खुत्तो अडविपएसे, चतुपरियट्टे ततो गहणं ॥२६८५॥ गुरुगो जावजीवं, सुद्धमसुद्धण होइ कायव्वं । वसभे बारसवासा, अट्ठारस भिक्खुणो मासा ॥२६८६॥ पायरियो गिलाणो सुद्धस्स अलाभे आहाकम्मं भयति सेवतीत्यर्थः । एवं अभिसेमो भिक्खू य । प्रद्धाणे पडिसेवणा पवेसउत्तिण्णा मज्झ वा तिक्खुत्तो हिडिउं च परियट्टे पणगहाणीए प्रसंथरंतो जाहे चउगुरु पत्तो ताहे गेण्हति । एवं न तस्स दोषेत्यर्थः ॥२६८६॥ जे भिक्खू पडुप्पण्णं निमित्तं वागरेति, वागरेंतं वा सातिजति ॥२०॥७॥ जे भिक्खू अणागयं निमित्तं वागरेति, वागरेंतं वा सातिञ्जति ॥०॥८॥ पडुप्पण्णं णाम वट्टमाणं लाभालाभाति वट्टमाणे वागरेति । प्रणागतं एष्यं णिमित्तं वागरेति-प्रागामस्स काले लामाति वागरेति । छन्विहं णिमित्तं इमं - लाभालाभ-सुह-दुक्ख-जीवित-मरण तीतवज्जाई । गिहि-अण्णतित्थियाण व, जे भिक्खू वागरिज्जाणा ॥२६८७॥ लाभालाभं सुहं दुक्खं जीवितं मरणं-एताणि छ प्रतीतकालवज्जाणि वागरेति वर्तमान एष्ये इत्यर्थः । गिहीणं प्रणतित्थियाणं वा जो वागरेज्ज भिक्खू सो प्राणादिदोसे पावेज्ज ॥२६८।। छविह-वट्टमाणगप्रदर्शनार्थ - पट्टवित्रो मे अमुओ, लभति ण लब्भति व तस्सिमा वेला । वीमंसा दुक्खीहं, सुहीति अमुरं च ते दुक्खं ॥२६८८॥ प्रमुगो मया अमुगसमीवं पेसितो लाभणिमित्तं सो तत्थ तं लभेज्ज ण लभेज ? अहवा - इमा तस्स प्रागममवेला, सो लद्धलाभो अलखलाभो वा पागच्छति ण वा ? वीमंसट्टा वा कोइ पुच्छेज्ज - किमहं सुही दुक्खी वा ? अहवा - वट्टमाणकाले चेव वागरेति इमं ते सारीरं दुक्खं माणसं वा वदृति ॥२६८८॥ जीवति मत्रो त्ति वा, संकितम्मि एगतरगस्स णिदेसं । एवं होहिति तुझं, तस्स व लाभादो एस्मे ॥२६८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy