SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २६७६-२६८४] दशम उद्देशक: "'उज्जु-जडत्तणाण" इमं वक्खाणं - उज्जुत्तणं से आलोयणाए जड्डत्तणं से जं भजे । तजातिए ण जाणति, गिही वि अण्णस्स अण्णे वा ॥२६८०॥ जं से भालोएति तं से उज्जुत्तणं । जंतजातीए सव्वे दोसे ण वज्जेति एयं से मतीए जडत्तणं । गिहिणो वि जं अण्णस्स णिवारियस्समण्णं करेंति, अण्णो व उग्गमदोसे करेति, एयं सि मतीए जड़त्तणं, जं पुण पुच्छित्ता फुडं साहंति एवं सिं उज्जुत्तणं ।।२६८०॥ "२मज्झिम-उज्जुपन्नाणं' इमं वक्खाणं - उज्जुत्तणं से आलोयणाएं पण्णा तु सेसवजणया । सण्णायगा वि दोसेण करेंतण्णेण सव्वेसि ॥२६८१॥ जं रहे पडिसेविउँ पालोएति, एयं से उज्जुत्तणं । जं तज्जातीए सव्वे दोसे वज्जति, एयं से पण्णतणं । गिहिणो वि जहा एस एयस्स दोसो प्रकप्पो तहा तज्जातीया सब्वे प्रकप्पा, जहा एयस्स तहा सव्वसाहूणं । । अण्णे उग्गमदोसे अण्णेसिं साधूणं ण कप्पंतीत्यर्थः ॥२६८१॥ . “3पच्छिमा वंकजड्ड" त्ति अस्य व्याख्या - वंका उ ण साहंती, पुट्ठा य भणंति उण्ह-कंटादी । पाहुणग-सद्ध-ऊसव, गिहिणो वि य वाउलं तेवं ॥२६८२॥ कत्तणतो दोसे पडिसेविण साहंति, नालोचयंति, जड्डत्तणं से जं जाणतो अजाणंतो वा प्रात्माऽ तिचारे प्रवर्तते । पुच्छियो - तुमे णडो दिट्टो? भणति - ण मे दिवो। तो कि तत्थ चिद्वितो? भणति - तत्थ उण्हेणाभिहतो चिद्वितो, कंटगो वा लग्गो, सो तत्थ चिट्ठतेणावणीतो। गिहिणो वि पुच्छिता भणंति - पाहुणा पागता तेण मए प्रभुच्चो को, अप्पणो कमो वा एरिसे भत्ते सद्धा, उस्सवो वा अज अम्हाणं, एवं गिहिणो वाउलेंति-व्यामोहमुत्पादयंति, न सम्भावमाख्यायंतीत्यर्थः । एतेण कारणेण चाउजाम-पंचजामाण प्राहाकम्मरगहणे विसेसो कतो। एवं संजतीण वि संजयसरिसगमो दट्टब्बो ॥२६३२॥ एतेसामण्णतरं, आहाकम्मं तु गेण्हती जो उ । सो आणा. अणवत्थं, मिच्छत्त-विराधणं पावे ॥२६८३।। बितियपदेण इमेहिं कारणेहि भुजेज्जा - असिवे प्रोमोयरिए, रायदुढे भए व गेलण्णे । श्रद्धाण रोहए वा, धितिं पडुच्चा व आहारे ॥२६८४॥ १ गा० २६७५ । २ गा० २६७५ । ३ गा० २६७५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy