________________
भाष्यगाथा २६७६-२६८४]
दशम उद्देशक:
"'उज्जु-जडत्तणाण" इमं वक्खाणं -
उज्जुत्तणं से आलोयणाए जड्डत्तणं से जं भजे ।
तजातिए ण जाणति, गिही वि अण्णस्स अण्णे वा ॥२६८०॥
जं से भालोएति तं से उज्जुत्तणं । जंतजातीए सव्वे दोसे ण वज्जेति एयं से मतीए जडत्तणं । गिहिणो वि जं अण्णस्स णिवारियस्समण्णं करेंति, अण्णो व उग्गमदोसे करेति, एयं सि मतीए जड़त्तणं, जं पुण पुच्छित्ता फुडं साहंति एवं सिं उज्जुत्तणं ।।२६८०॥
"२मज्झिम-उज्जुपन्नाणं' इमं वक्खाणं -
उज्जुत्तणं से आलोयणाएं पण्णा तु सेसवजणया ।
सण्णायगा वि दोसेण करेंतण्णेण सव्वेसि ॥२६८१॥
जं रहे पडिसेविउँ पालोएति, एयं से उज्जुत्तणं । जं तज्जातीए सव्वे दोसे वज्जति, एयं से पण्णतणं । गिहिणो वि जहा एस एयस्स दोसो प्रकप्पो तहा तज्जातीया सब्वे प्रकप्पा, जहा एयस्स तहा सव्वसाहूणं । । अण्णे उग्गमदोसे अण्णेसिं साधूणं ण कप्पंतीत्यर्थः ॥२६८१॥ . “3पच्छिमा वंकजड्ड" त्ति अस्य व्याख्या -
वंका उ ण साहंती, पुट्ठा य भणंति उण्ह-कंटादी ।
पाहुणग-सद्ध-ऊसव, गिहिणो वि य वाउलं तेवं ॥२६८२॥
कत्तणतो दोसे पडिसेविण साहंति, नालोचयंति, जड्डत्तणं से जं जाणतो अजाणंतो वा प्रात्माऽ तिचारे प्रवर्तते ।
पुच्छियो - तुमे णडो दिट्टो? भणति - ण मे दिवो। तो कि तत्थ चिद्वितो? भणति - तत्थ उण्हेणाभिहतो चिद्वितो, कंटगो वा लग्गो, सो तत्थ चिट्ठतेणावणीतो।
गिहिणो वि पुच्छिता भणंति - पाहुणा पागता तेण मए प्रभुच्चो को, अप्पणो कमो वा एरिसे भत्ते सद्धा, उस्सवो वा अज अम्हाणं, एवं गिहिणो वाउलेंति-व्यामोहमुत्पादयंति, न सम्भावमाख्यायंतीत्यर्थः ।
एतेण कारणेण चाउजाम-पंचजामाण प्राहाकम्मरगहणे विसेसो कतो। एवं संजतीण वि संजयसरिसगमो दट्टब्बो ॥२६३२॥
एतेसामण्णतरं, आहाकम्मं तु गेण्हती जो उ ।
सो आणा. अणवत्थं, मिच्छत्त-विराधणं पावे ॥२६८३।। बितियपदेण इमेहिं कारणेहि भुजेज्जा -
असिवे प्रोमोयरिए, रायदुढे भए व गेलण्णे ।
श्रद्धाण रोहए वा, धितिं पडुच्चा व आहारे ॥२६८४॥ १ गा० २६७५ । २ गा० २६७५ । ३ गा० २६७५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org