SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ i भाष्यगाथा ४६४३-४६४७ ] "चरिमदुगि" त्ति चउत्थततियभंगेसु त्ति वृत्तं भवति, जं च त्ति जम्हा एयं पणगपरिहाणिपत्तो मेहति तम्हा एमादि प्रणाइण्णं णायव्वं । पंचदश उद्देशकः अहवा - "जं चणा इष्णं" ति जं च प्रष्णं पि एवं पणगपरिहाणीए घेप्पति तं सव्वं प्रणाइण्णं णायव्वं । चोदगाह - "ग्राइण्णाऽगाइष्णेसु दोसु वि णिम्मीसोवक्खडं दिट्ठ, कहं एगमा इष्णं एगं श्रणाइष्णं" ? अत्रोच्यते - सति निम्मी सोवक्खडाभावे जं प्रायरियपरंपरएणं बालु कला प्रादिण्णं णिम्मि सोव खडं प्रासेवितं तं श्राइणं, जं पुण तेहि चैव वज्जसूरणकंदादि णासेवियं तं प्रणाइणं । प्रणाइण्णा, हवा - जं श्रागमे - ""अप्पे (सिया) भोयणजाए बहुउज्झियधम्मिए" एवमादिए पडिसिद्धं तं प्रणाइगं, जं पुण प्रणुष्णायं तं प्राणं । चोदकाह - " णिज्जीवं कहमणा इण्णं" ? उच्यते - श्रागमप्रामाण्यात् ॥४६४४|| जति ताव पिहुगमादी, सत्थोवहता व होंतऽणाइण्णा । किं पुण वहता, पेसी पव्वा य सरडू वा ॥४६४५॥ विही पक्का भजिता भट्ठे फुडिया तुसा अवणिया पिउगा भण्णंति । अगणित्योवहया जति ते वि किति कहि, पुण विसेस | किं विसेसेति ? - प्रसत्थोवहयत्तणं पलंबस्स उद्धफालपेसी, पव्वा तं मिलाणं, सरडु प्रबद्धट्ठियं, एते प्रसत्यो वहता - कह प्राइष्णा भविष्यन्तीत्यर्थः ॥ ४६४५॥ एवं सव्वं परित्ते भणियं । परितेत्ति गयं । इदाणि "साहारणे" त्ति भण्णति साहारणे वि एवं, मिस्सा-मिस्से य होइ भगणा उं । पणगाइ गुरुपत्तो, सव्वविसोही य जय ताहे ॥ ४६४६ ॥ ૧૪૦ साधारण नाम प्रणतं तत्थ वि चरिमततियभंगेसु मिस्से णिम्मिस्से य जहा पत्तेगे भणियं तहा भाणियव्वं । णवर - परिते जहा ततियभंगे ण लब्भति तदा मासलहुगाश्रो उवरि उग्गमादिसु जत्थ पंचरा इंदिया प्रभहिया तं सग्गामपरग्गामे गेण्हति एवं जाहे गुरुगं मासं पत्तो ताहे साधारणस्स चउत्थभंगेण 'सम्गामपरगामेसु हति, तस्सऽसति ततियभंगे, प्रगंतततियभंगासति "सव्वविसोहीय जया ताहे" त्ति इमा अविमोधी ग्राहकम्मियं चरिमेसु तिसु उद्देसिकेसु पूतीकम्मे य मीसजाते य बादरपाहुडियाए अज्भोयरए य चरिमदुगे । एते वज्जेउं सेसा उग्गमदोसा विसोहिकोडी, तत्थ वि जं अप्पदोसतरं त पडिमेवति, तं पि पण परिहाणि पत्तो, जाहे उग्घातियावि न लब्भति तदुपरि पणगपरिहाणीए जाहे चउगुरु पत्तो तहा कि. महाकम्मं गेण्हतु ? ४६४६॥ ग्रह पढमबितियभंगा गेण्हतु, एत्थ - Jain Education International कम्मे आदेसदुगं, मूलुत्तरे ताहे बि कलि पत्तेगे | बादर (दावर) की णते, ताहे जयणाए जुत्तस्स ||४६४७|| १ दशवेकालिक ५,१,७४ । २ गा० ४९३८८ । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy