SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ५४८ समाष्य-बूणिके निशीथसूत्रे [ सूत्र १३-२४ एत्य दो प्रादेसा, माहाकम्मे चउगुरुगा, परित्ते पढमबितिएसु मंगेसु च उलहुगा, पायच्छित्ताणुलोमेणं माहाकम्मं गुरुगं, व्रताणुलोमेणं पढमबितिया भंगा गुरुमा, जम्हा व्रतलोवो । अधवा-महाकम्मं उत्तरगुणो ति काउं लहुत्तरं, पढमबितियाभंगा मूलगुणो ति काउं गुममा, एवं कते प्रादेसदुगे तहावि कम्ममेव घेत्तव्वं, जो पढमबितिया भंगा।। किमिति ? उच्यते - माहाकम्मे जीवा प्रणेण वि जम्हा मारिया, पढमबितिएसु भगेसु पुण बीबा सम्वे अप्पणा मारेयवा । एतेण कारणेणं प्राहाकम्म घेत्तवं, णो पढमबितिया भंगा । 'कम्मे प्रादेसदुगं मूलुत्तरे" ति गतं । इदाणि "विकलिपत्तेग" ति-जदा प्राहाकम्मं ण लमति तदा परिते बितियमंगो घेत्तबो, जदा बितियमंगो ण लम्मति तदा “कलि" त्ति पढमभगो घेत्तव्यो। “विकलि" त्ति "पत्तेग" ति गतं । ___इदाणिं "बादरकलि अणते" त्ति - जया पत्तेयसरीराणं पढमभंगो ण लब्भति तदा पणगादिणा जाव उम्गमादिसु जयउ, चउलहुग्रं अतिक्कतो चउगुरुं च पत्तो भवति तदा अणते बितिम्रो भंगो घेत्तव्यो, बादरो (दावरो) णाम बितियभंगो, तम्मि अलब्भमाणे कली घेत्तव्यो । कली णाम पढमभंगो । "बादर (दावर) कली अणते" ति गतं । इदाणि "ताहे जयणाए जुत्तस्से" ति-जदा मणंतपढमभंगे वि ण लन्भति ताहे जयणाए जुत्तस्स, जयणा जत्थ जत्थ अप्पतरो कम्मबंधो, तं गेण्हमाणस्स संजमो भवतीति वाक्यशेषः ॥४४॥ 'एवं ताव मंजयाणं जयणा भणिता। अह संजतीणं का जयणा ? उच्यते एमेव संजतीण वि, विहि अविही णवरि तत्थ णाणत्तं । सव्वत्थ वि सग्गामे, परगामे भावतो वि भए ॥४६४८॥ जहा संजया भिण्णाभिणे सग्गामपरग्गामेसु जयणा भणता तहा संजतीण वि भाणियव्वा, णवरि तासि विधिप्रविधिभिण्णाणि भणिऊण सव्वत्थ विहिभिण्णाणि घेप्पंति सग्गामपरग्गामेसु य । पढम छट्ठभंगो, ततो पंचमभंगो, ततो चउत्थभंगो उवउज्ज सव्वं भाणियन्वं ॥४६४८॥ पलंबपगतं सम्मत्तं । जे भिक्खू अण्णउत्थिएण वा गारथिएण वा अप्पणो पादे आमज्जावेज्ज वा पमज्जावेज्ज वा आमज्जातं वा पमज्जातं वा सातिज्जति ॥सू०॥१३॥ जे भिक्खू अण्णउत्थिएण वा गारथिएण वा अप्पणो पादे संबाहावेज्ज वा पलिमद्दावेज्ज वा संबाहावेंतं वा पलिमद्दावेंतं वा सातिज्जति ।।सू०॥१४॥ जे भिक्खू अण्णउत्थिएण वा गारथिए ण वा अप्पणो पादे तेल्लेण वा पएण वा वसाए वा णवणीएण वा मक्खावेज्ज वा भिलिंगावेज्ज वा, मक्खावेंतं वा भिलिंगावेंतं वा सातिज्जति।सू०।१५।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy