SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सभाष्य - चूर्णिके निशीथसूत्रे [ सूत्र ४-५ ग्रहवा- सीसो गुरु भणइ तुझ एवं पण्णवेंतस्स समयविराहणा दोसो भवति । मम एयं सुयं अण्णायरियसीवे । एवं पण्णविज्जेते समयविराहणा दोसो न भवति । एवं सीसस्स सम्भूयमसम्भूयए वा परिसामज्ये मिच्छापडिवत्तिश्रो प्रासादणा भवति । १० बितियं पढमे ततिए, य होति गेलण्णकज्जमादीसु । द्धणादी बिति, सण्णादी चउत्थम्मि || २६५१ ॥ बितियंति श्रववायपदं, पढमेति दव्वासायणा, ततिए त्ति कालासादणा, बितिए ति श्रद्धाणादिसु खेत्तासादणा, चउत्थे त्ति श्रोसण्णादिसु ठियस्स । तत्थ पढमततिय त्ति गेलष्णं पडुच्च बितियपदं भवति ॥२६५१॥ हो गुरुश्रो गिलाणो, अपत्थदव्वं व तं च से इटुं । विगडमसितं वा, भुंजे खद्ध व दलजा || २६५२॥ गुरु गिलाणों, तस्स य जं श्रपत्थदव्वं तं लद्धं, ताहे तं प्रवियडितं प्रदंसियं वा सयं भुंजे, अष्णस्स वा श्रणापुच्छाए खद्धं खद्धं दलयति । मा सो रातिणिम्रो सयं भुजिहिति, एवं गुरुरक्खणट्ठा अविणयं पि करेंतो सुद्धो || २६५२ ।। कंटाइ- साहणड्डा, अवथंभट्ठा वलीणो श्रद्धाणे | संबाधुवस्सए वा, विस्साम - गिलाण छेदसुए || २६५३|| खेत्तासादणं पडुच्च प्रववातो भण्णति - - श्रद्धा कंटादि- साहा पुरतो गच्छति । विसमे वा अवलंबणट्टा पासतो अल्लीणो गच्छति । गिलाणस्स वा अवयंभणट्टा अल्लीणो श्रच्छति । संबाधुवस्सए वा सण्णठितो अच्छति गच्छति वा । प्रायरियस्स वा विस्सामणं करेंतो श्रासण्णं चिट्ठति संघट्टेति वा । गिलाणस्स उव्वत्तणादी करेंतो संघट्टणादी करेति श्रासणं वा चिदूति । छेयं वा वक्खातो प्रप्पसद्दं वक्खाणेति मा अपरिणया सुणेहिति, ताहे सोतारा असणं ठविज्जति || २६५३ ॥ इमो कालाववादो काले गिलाणवावड, सेहस्स व सारियं भवे बाहिं । संबाधुवस्स वा अधिकरणाई उ (इ) मा दोसा || २६५४|| राम्रो वा दिया वा गिलाणवावडो गुरुस्स वाहरंतस्स ण देज्ज सद्दं, सेहस्स वा सागारियं बाहि अंतोठितो सुणेतो वि सद्दं ण देज्ज, मा सण्णायगा सरं पञ्चभिजाणित्ता उप्पवाहिति साहूहि वा श्रोतप्रोत संबाधुवस्सए या सज्जं प्रलंभतो उल्लंघिउं वयंतस्स वा अधिकरणादी दोसा तम्हा तत्थ ठियो चैव सद्दं करेज्जा । ग्रहवा - गिहत्य संबद्धे उवस्सए कारणठिया ण मे अधिकरणादि दोसा भविस्संति तम्हा आयरिश्रो सणियं वाहरति तं च प्रसुणतो तुसिणी सुद्धो, अधिकरणदोसभया का तुसिणीओ श्रच्छति तहा वि सुद्धो ॥२६५४॥ Jain Education International For Private & Personal Use Only } www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy