SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २६४४-२६५० ] दशम उद्देशक: इदाणि भावासादणा - सेहादीण अवण्णा, परउत्थियगम्म परिभवो लोए । भावासायण दोसा, सम्ममणाउंटणा चेव ॥२६४७॥ सेहादिणो विचितेज्ज जहा - एते अम्हं जेद्वतरा पायरियस्स अवज्ञां करेंति तहा णज्जति णूणं एस पतितो, ते वि सेहा अवज्ञा करेज्ज, एवं ससिस्सेहिं परिभूतो परतिस्थियाण वि गम्मो भवति, लोगे य परिभूतो भवति । एते भावासादणा दोसा। गुरुणो उवदेसपदाणे 'सामणाउट्टतस्स भावासादणा चेव ॥२६४७॥ "२मिच्छा पडिवजणा भावे" त्ति अस्य व्याख्या - मिच्छापडिवत्तीए, जे भावा जत्थ होंति सब्भूया । तेसू वितहं पडिवञ्जणा य ासायणा तम्हा ।।२६४८॥ मिच्छा अनृतं प्रतिपदनं प्रतिपत्तिः, जत्येति दव्वादिएसु जीवादिपदत्थेसु वा सुत्त-ज्झयण-सुयक्खंधेसु वा, सब्भूया जे जिणपण्णता भावा, ते गुरु प्रयाणंतो परिसामझे पण्णवेति, तत्थ उवदेसो सीसो तुण्हिक्को अच्छति, जाहे उद्धिप्रो वक्खाणामो ताहे सीसो एगते गुरुणो सब्भावं साहति । अह सीसो तेसु पदत्थेसुपरिसामज्झे चेव वितहपडिवजणा एत्य वुत्याणं करेज्ज ताहे प्रविणयो भवति, अविणयपडिवत्तीए य तम्हा पासायणा मवति। अहवा - परिसामाझे गुरू चोदितो वितहपडिवज्जणं करेज्ज, न सम्यक् प्रतिपद्यतीत्यर्थः । तम्हा सीसस्स मासायणा भवति । अहवा - गुरू जाणंतो चेव अण्णहा प्रत्यं पण्णवेति, मा परप्पवादी दोसं गेण्हेज्ज जहा सव्वस्स केवलिस्सा जुगवं दो नत्थि उवमोगा। एगोपयोगप्रतिपादनमित्यर्थः । तं च सेहतरातो जाणति - जहा अप-सिद्धतं पण्णवेंति, तत्थ जति वितहं पडिवज्जति प्रासादणा सेहस्स ॥२६४८॥ । चोदगाह - जमत्थं पायरिमो ण याणति तमत्थं सीसो कहं जाणति ? भण्णति जंगारणगारते, सुतं तु सहसंभुतं य जं किं चि । तं गुरु अण्णहकहणे, जेवमिदं मिच्छपडिवत्ती ॥२६४६॥ जं तेण सेहतराएण गिहत्थत्तणे सुएल्लयं, अणगारते वा अण्णतो सुयं, अप्पणा वा ऊहितं, तं गुरुस्स अण्णहा कहिंतस्स सो भणेज्जा - ण एयं भवति त्ति, मिच्छापडिवत्तियो प्रासादणा भवति ।।२६४६।। एवं भणतो दोसो, इमं सुतं वऽण्णहिं मए एवं । सब्भूयमसब्भूए, एवं मिच्छाउ पडिवत्ती ॥२६५०॥ एवं गुरुपडिकूल भणतो प्रासादणा दोसो भवति । १ सम्यग् अनावर्तयतः । २ मा० २६४२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy