________________
समाष्य-पूणिके निशीथसूत्रे
[सूत्र-४ "काले" ति रातो वा वियाले वा गुरुणो बाहरेतस्स सुणेतो वि प्रसुणेतो विव पच्छति । एसा कालासादणा।
इदाणि भावासादणा-मिच्छा पडिवत्तितो भावे ति हिसि ति वत्ता, कि तुम ति वा, फरुसं भणाति, गुरुणो वा धम्मकहं कहेंतस्स अंतरभासा एसा भावासायणा ॥२६४३।।
दव्वादिएसु चउसु वि इमो अविणयरोसो
गुरुवच्चइया आसायणा तु धम्मस्स मूलछेदो तु ।
चतुपददोसा एते, एत्तो व विसेसियं वोच्छ ॥२६४४॥ गुरुविणयकरणे कम्मक्सए जो भातो तं सादेति ।
अहवा - गुरुपच्चतितो गाणादिया प्रायो, तं प्रविणयदोसेण सादेति न समतीत्यर्थः । विणप्रो धम्मस्स मूलं, सो य अविणयजुत्तो 'तस्स छेदं करेति ।
अहवा-धम्मस्स मूलं सम्मत्तं, गुरुप्रासादणाए तस्स छेदं करेति । दव्वादिएसु चउसु वि एते सामण्णतो दोसा भणिया ॥२६४४।। एतो एक्केक्कस्स विसेसेण भणाति -
सच्चित्तखद्धकारग, अविकडणमदंसणे भवे दोसा ।
इंगाल अविहि तेणिं, गलग्गुछूढात्ति सेसेसुं ॥२६४॥
गुरुणो प्रणालोतियं अपडिदेसियं वा जइ भुजति तो इमे दोसा - सच्चित्तं फलकंदादी मुजेज, मतिप्पमाणे वा मुंजेज, तं मजीरंतं मादेव वमेज मारेज्ज व सरीरस्स वा भकारगं मुंजेज तेण से वाही भवेज्ज, इंगालसघूमं वा भुंजे, प्रविधीए वा भुजे सुरसुरं चवचवं, दुमं विलंबितं सपरिसाडि मणवयकाएसु वा अगुत्तो भुंजे, सत्तविहालोयवज्जिते तेणियं भवति, ठाणादिसपगासणया भायणपक्खेवणया गुरुभावे सप्तविही पालोगो, सता वि जयणा सुविहियाणं । “सेप्सेसु" ति राइणिएण सद्धि सद्ध खद, गयं राय, रसियं रसियं, प्रमणुष्णं मणुष्णं इत्यादि गलए लगेबा, तुरिए अतिप्पमाणेण वा कवले उ छूट प्रायविग्रहणादिया दोसा ॥२६४५।। दबासादणा गता। इदाणि खेत्तासादणा दोसा -
घट्टण-रेणु-विणासो, तिपास-ओभावणा भवे पुरतो।
खेत्ते काल-पलित्ते, गिलाण असुणेत अधिकरणं ॥२६४६॥ भासणं गच्छंतस्स गुरुणा संघट्टणा भवति, पादुट्टिपरेणुना य वत्थविणासो भवति सो जति पासतो वामतो दाहिणतो मरगतो य पुरतो गच्छते मोमावणा मायरियस्स । एस खेतासादणा गता।
इमे कासे रातो वियाले वा पेल्लिते मायरियस्स बाहरंतस्स अपहिसुणेमाणस्स सीसस्स गिलाणविराहणा हवेज्ज, उवकरणदाहो ना, अजंगमो वा पायरिमो मे, अपरिसुणेमाणो वा भण्णण साहुणा भणितो - कीस प्रकण्णसुरण मच्छसि ति, उत्तरादुत्तरेण प्रधिकरणसंभवो ।।२६४६।। कालासादणा गता।
१ धम्मस्स । २ सम्मत्तस्स। ३ वु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org