SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र - १२ कहं ? उच्यते - एतेसु चउसु वि ठाणेसु इमे छक्काया संभवंति, "रो" त्ति - पुढवि, वासे पडते उदगं विज्जुम्मि श्रगणिकाए विराहेति वाउकायं विराहेति रुक्खे "पलंबा" माहणंतस्स वणस्सती, तसा मच्छिगादिगा संभवति ||४७७० ॥ ५०० एय चेव पुणो फुडतरं दरसिज्जति - 7 "रय - खोल्लमादिसु मही, वासोसा उदग अग्गिदवंदड्ढे । तत्थेवऽणिल वणस्सति तसा उ किमि - कीड - सउणादी ||४७७१ ॥ , खोल्लं कोत्थरं तत्थ पुढविसंभवो, पण्णे तयाए वा वासं पडति श्रोगे वा महियाए वा पडतीए उदगविराहणा, विज्जूए वणदवादिणा बा दरदद्धे अगणी, तत्येवाशिलो त्ति वातं विराहेज्जा, सो चैत्र वणस्सती पत्तपुप्फफलादि वा, तसा मच्छिया किमिया वा कीडा वा सउणादि वा एवं ताव अप्राप्ते कट्टे विराहणा छण्हं कायणं भणिता । पत्ते वि एवं चैव पुणो पडते एवं चेत्र, भूमिपते वि एवं चेत्र ॥ ४७७१ ॥ जो भण्णति - पत्ते जो उगमो, सो चेव गमो पुणो पडंतम्मि | सो चैत्र य पडितम्मि वि, निक्कंपे चेव भूमीए || ४७७२ || उच्चरियसिद्धा । "शिवकंपे चैव भूमीए" त्ति - जहि ठिनी ठाणे कटुं खिवंतो थाम बंघति, तत्थ विपाताणं णिप्पगपत्ते य पुढवादीणं छण्हं कायाणं विराहणा भवति, अधवा तं कटुं पडितं पिपाए भूमी पुढवादीयाणं छण्हं कायाणं गाढतरं विराहणं करेति ॥ ४७७२ ॥ - एवं दव्वतो छहं, विराहतो भावतो उ इहरा वि । चिज्जति हु घणं कम्मं, किरियागहणं भयणिमित्तं || ४७७३ || एतेन जहासंभत्र पगारेणं दव्त्रतो छण्हं पि कायाणं विराहगो भवति । भावम्रो पुण "इहर" ति - जति विग विराहेति तहावि छण्हं कायाणं विराहतो चेत्र भवति । कहं ? भावपाणातिवाततो निरपेक्षत्वात् । भावपाणातिवाएण य जहा घणं कम्मं विज्जति ण तहा दव्वपाणातिवारण, जो "उच्चालयम्मि पादे" ॥४७७३॥ Jain Education International चोदगाह - "जं भणियं पंचहि किरियाहि पुट्ठो" ति । तं कहं ? जति ण विराहेति तो परितः वणिया पाणातिवायकिरिया य कुतो संभवंति ? ग्रह विराधेति तो एयाओ होज्जा, पादोसिया कहं होज्जा ? आचार्य ग्रह - किरियागहणं भयजणणत्यं कीरति । अहवा - जत्थ एगा किरिया तत्थ दिद्विवायनयसुतुमत्तगयो पंचकिरियामो भवति, प्रतो पंच किरियग्गहणे ण दोसा । एवं ताव संजमविराणा भणिता । ग्रायविराहणा कहूं भवति ? उच्यते - कुक्ष्णय पत्थर लेट्ठ ू, पुच्छूढे फले य पवडते | पच्चु फिडणे आता, अच्चायामे य हत्थादी ||४७७४॥ १ " खोल्लतयादिसु रम्रो, महिवासोस्साई मग्गिदरदड्ड" इति बृहत्कल्पे गा० ६१२ । For Private & Personal Use Only www.jainelibrary.org.
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy