SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ पंचदश उद्देशकः इदाणि भूमिट्टियो जं हत्येण पावति तं गेण्हंतस्स भण्णति माष्यगाथा ४७६२-४७७० ] सजियपतिटिए लहुओ, सजिए लहुगा य जत्तिया गासा । गुरुगा होति चणंते, हत्थप्पत्तं तु गेण्हंते ॥ ४७६६ ॥ सचित्तपट्टतं चित्तं फलं जइ गेण्हति तो मासलहूं, प्रचित्ते जत्तिया "गासा" करेति तत्तिया चेव मासलहु । जति पुण सचित्ते प्रचिते वा पतिट्ठितं सचित्तं गेहति तो चउलहुगा, तत्थ वि जत्तिया गासा करेति तत्तिया चउलहू । एवं परिते । श्रणंते एते चेव गुरुगा पच्छित्ता । भूमिट्टितो रुक्खट्टियं गेव्हंतो एवं भणित, एत्थ विदिट्ठे संकाभोतिगादी सब्वे दोसा । तिविहपरिग्गहे दोसा य वच्वंतस्स य जे दोसा जाब प्राराममोल्लकीए त्ति सव्वं भाणियव्वं ॥ ४७६६॥ एमेव य 'सच्चिते, छुमणा आरुमणा य पडणा य । जं एत्थं णाणतं, तमहं वोच्छं समासेणं || ४७६७॥ प्रथमपातो गतार्थः । छुभणा, प्रारुभणा, पडणा य तिष्णि वि मूलदारा उवण्णत्था । पच्छद्धं कंठं । तं सच्चित्तं दुविहं, पडियापडियं पुणो परिचितरं । पडियासति यऽपावेंते, छुब्भति कट्ठातिए उवरिं ॥ ४७६८ ॥ द्धं गतार्थं । एत्थ "सचित्त" मिति मूलदारं गतं । इदाणि "छुभण" त्ति "पडियासति " पच्छद्ध | भूमिपडिया पलंबस्स श्रसति भूमिट्टितो रुक्खट्टितं पलंबादि जाहे ण पावति ताहे पलंबपाडणट्ठा कट्ठादी उवरि छुभति । तं कट्टुमादी ठावंतस्स :: । छुभमाणस्स वि क ||४७६८ ।। छुहमाणे पंचकिरिया, पुढवीमादी तसेसु तिसु चरिमं । तं काय परिच्चयती, आवडणे अप्पगं चेव ||४७६६॥ तं कमादिखिवमाणो पंचकिरिया हि पुट्ठो, तं जहा कातियाए अधिकरणियाए पादोसियाए परितावणिया पाणातिवात किरियाए य । संपत्तीश्रो वा मा वा होउ तहावि पंचकिरियो । पुढविकायादिसु तसावसासु य जीवेसु संघट्टाए परितावणाए उद्दवणाए । एतेभु तिसु ठाणेसु मासादी प्राढत्तं मूलं पावति, तिसु पंचिदिएसु चरिमं भवति, कट्टादि खिवंतो तं वणस्सतिकायं परिच्चयति, सोय लगुडादी "आवडणे" त्ति - पच्छफिडियणियत्तो अप्पणी चेव श्रापडति एत्थ श्रायविराहणा ||४७६६।। कहं पुण तत्थ छक्कायविराहणा ? उच्यते Y&E - - पावंते पत्तम्मिय, पुणो पडते य भूमिपत्ते य ! रय-वास - विज्जुमादी, वात- फले मच्छिगादि तसे ||४७७० ॥ Jain Education International पावंति त्ति हत्थमुत्तं जाव रुवखं ण पावति एत्थं अंतरा तं पावंतं - गच्छंतमित्यर्थः । खण्डं काय विराह । “पत्तम्मि" य रुक्खं जता पत्तं एत्थ वि छक्काया, पुणो पडतं छक्काए विराधेति, भूमिपडिए वि छक्काया । १. गा० ४७२४ । २ गा० ४७२४ । ३ गा० ४७२४ । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy