SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ४६८ सभाष्य-पूर्णिके निशीषसूत्रे [सूत्र-१२ सीताभिभूता तणं सेवंति मुसिरे स। इतरे सि - प्रज्मुसिरे सेवते मासलहुं । अग्गी सेवंति तीए सहाण चउलहुं । अह अहिणवं पग्गिं जणेति तो मूलं। जंच मग्गिसमारंभे भण्णेसि जीवाणं विराहणं करेंति तण्णिप्फणं च । “एसणं पेल्लई"त्ति उवकरणाभावे उग्गमुप्पायणादोसेण जैण दृढं गेहति तण्णिप्फणं च । "गमणे" ति उवहिणा विणा जति सीतादीहिं परिताविजमाणा अण्णतिथि एसु एक्के मूलं, दोहिं प्रणवट्ठो, तिहि चरिमं । "काए" ति मग्गिसेवणा जं पुढवादिकाए विराहेति तण्णिप्फणं । अहवा - "काए" ति भणेसणादिसु जं काए व हंति तण्णिप्फणं । "सुते" त्ति सुत्तं ण करेति, प्रत्यं न करेति, सुत्तं णासेति, प्रत्यं णासेति पच्छित्तं पूर्ववत् । उवहिणा विणा जति एक्को मरति तहावि चरिमं । उवकरणाभावे जति एक्को मोहावति मूलं, दोहिं प्रणवट्ठो, तिहिं पारंचिो ॥४७६२॥ उवहि त्ति गतं। इदाणि "'गेण्हण कड्डण" पच्छद्धस्स इमा विभासा - गेण्हणे गुरुगा छम्मास कट्टणे छेदो होति ववहारे। पच्छाकडम्मि मूलं, उड्डहण विरुंगणे णवमं ॥४७६२॥ पलंबे गेण्हंतो गहितो तस्स चउगुरुगा, उवकरणं हत्ये वा घेत्तुं कड्ढितो ताहे छग्गुरुं, करणे पारोविते ववहारे य पयट्टे छेदो । “पच्छाकडो" त्ति जितो तम्मि मूलं, तिग-चउक्क-चच्चरेसु "एस-पलंबहारि" ति उड्डाहो, हत्ये वा पादे वा विरु गिते, एतेसु उड्डाहण-विरु गितेसु दोसु वि प्रणवट्ठो ।।४७६२।। उद्दावण-णिव्विसए, एगमणेगे पदोस पारंची। अणवठ्ठप्पो दोसु य, दोसु य पारंचितो होति ॥४७६३॥ जति उद्दविप्रो णिव्विसो वा प्राणत्तो एतेसु दोसु वि पारंचियं । "प्रणवटुप्पो" ति पच्छदं गतार्थ । अधवा - एगस्स प्रणेगाण वा जति पदोसं जाति तो पारंचितो ।।४७६३॥ इमं परिग्गहविसेसेण पच्छित्तविसेसं दरिसेति आराम मोल्लकीते, परउत्थिय भोइएण गामेण । वणि-घड-कुडंब-रन्ना, परिग्गहे चेव भहितरा ॥४७६४॥ पारामो मोल्लेण कीपो, सो पुण केणं कीतो होज्जा ? इमेहि- कुटुंबिणा परउत्थिएण वा भोइएण वा गामेण वा वणिएण वा 'घड' ति गोट्ठीए मारक्खिएण वा रण्णा वा ॥४७६४।। एतेसु उ गेण्हते, पच्छित्त इमं तु होति णायव्वं । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥४७६॥ इत्य जति गिण्हति तो इमं पच्छित्तं - जहासंखं- २:::::::::::। मूलं मणवट्ठो पारंचितो ति । एत्थ वि ते चेव भहेतरदोसा पडिसेहणादिया य ॥४७६५।। रुक्खाहो जं पडितं सचित्तं च तं भणियं । १ गा.४७५४ । २-४ ल०४ गु० ६ ल० ६ गु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy