SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४७५३-४७६१ ] पंचदश उद्देशक: ४६७ जस्स सो प्रारामो पडिग्गहे सो जति चितेति-प्रणुग्गहो जं मे साधवो पलंबे गेण्हंति । एत्य अणुग्गहे पउलहुगा । अह अप्पत्तियं करेति तुहिकको य अच्छति ताव चउगुरु।। अप्पत्तिएण वा तयो पगारा करेज्ज - पडिसेह, खरंटा, उवालभे । एतेसु तिसु ठाणेसु पत्तेयं चउगुरुगा । सामणेणं पंतावणे चउगुरुगा, अप्पे वा बहुम्मि वा उवहिम्मि हरिते मूलं भवति । अहवा - उवहिणिप्फण्णं ॥४७५८॥ परितावणा य पोरिसि, ठवणा 'महत मुच्छ किच्छ कालगते । मास चउ छच लहु गुरु, छेदो मूलं तह दुगं च ॥४७५६।। पंतावियस्स प्रणागाढपरितावणा गाढपरितावणा।। अहवा - पंतावितो परितावणाभिभूप्रो सुत्तपोरिसिं ण करेति मासलहुं । अत्थपोरिसिं न करेति मासगुरु । सुत्तपोरिसिं प्रकरेमाणा सुतं णामिति । अत्यं णासिति इा। प्रणाहार ठवेति । माहारिमे ड्ड । परिते छ । प्रणेते ड्रा । फासुए ङ्क । अफासुए छा। प्रसिणेहे ङ्क । सिणिहे का । महादुक्खे झै । मुच्छाए म । किच्छपाणे छेदो । किच्छुस्सासे मूलं । संमोहते प्रणवटुप्पो । कालगए पारंचियं ॥४७५६॥ सा परितावणा इमेहिं तालियस्स भवति - कर पाद डंडमादिहि, पंतावणे गाढमादि जा चरिमं । अप्पो उ अहाजातो, सव्वो दुविहो वि जं च विणा ॥४७६०॥ हत्थेण वा पादेण वा दंडेण प्रादिग्गहणेण लतादिसु पंतावेजा । पंतावियस्स प्रणागाढादिविकप्पा भवति । तेसु य चउलहुगादि जाव चरिमं पच्छितं भवति । तं च प्रगतरमेव भणियं । "अप्पबहुम्मि हिते" त्ति अस्य व्याख्या - अप्पो उ पच्छदं ।। अप्पोवधी को ? एसा - पुच्छा । उत्तरं-अहाजातो। कतिरूवो? अत्रोच्यते - रयहरणं, दो णिसिजापो, मुहपोत्तिया, चोलपट्टो य । बहु केरिसो ? सन्वो त्ति चोद्दसविहो। अहवा दुविधो वि - प्रोहितो उवम्गहितो य। चोदगाह - “कहं उवधिणिप्फणं, कह वा मूलं' ? अत्रोच्यते - पमादतो उवधिणिप्फण्णं, अह दप्पतो पलंबे गेण्हतस्स सब्वोपकरणावहारो तो मूलं भवति । अहवा - सब्बोवकरणे हिते णियमा परलिंगं भवति, तेण मूलं भवतीत्यर्थः । जं च एतेण उवधिणा विणा काहिंति पाविहिंति वा ॥४७६०॥ किं च तं ? उच्यते - तणगहणे मुसिरेतर, अग्गी सट्ठाण अभिणवे जं च । . एसणपेल्लण 'गमणे, काए सुय मरण तोहाणे ॥४७६१॥ १ ठवणाशब्दस्याग्रे 'फासुगसिणेह' इत्यधिकं दृश्यते केषुचिद् भाष्यपुस्तकेषु । २ कर-पाद-डंड माइसु, इति । बृहत्व ल्पे गा० ६०० । ३ गहणे इति बृहत्कल्पे गा० ६०३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy