SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ समाष्य- चूर्णिके निशोथ सूत्रे [ सूत्र -१२ इदाणि तिरियपरिग्गहं दुविहं - दुट्ठेहि य अदुद्वेहिं य । श्रहिपुणया प्रणिहुयहत्थिमः दि दुट्टेमु गुरुगा. इयरति अट्ठा, तेसु लहुगा ||४७५२ ।। तिरियपरिग्गहियं गतं । ""परिग्गहेणुग्गहं कोई" त्ति अस्य व्याख्या ૪૨: भद्देतरसुर- मणुया, भद्दो धिप्पंति दट्टुणं भणति । वि साहू गेहसु, पंतो छण्हेगतर कुज्जा ॥ ४७५३ ॥ जेसि सो परिग्गहो ते भद्दता वा होज्ज, इयरा वा पंता वा । जत्थ जे सुरा वा म्णुया वा जेहि तं परिगहियं भद्दगेहिं ते तं घेप्पतं दट्ठ भणेज्ज - लठ्ठे कयं ते पलंगा गहिया, भ्रम्हे मो तारिता, भो हे साहू ! अणे वि पज्जत्तिए गेण्हेस्, पुणो वा गेल्हे जह" । जो पुण पंतो सो इमेसि छण्ं भेदाणं एगतरं कुज्जा ॥४७५३ ॥ १ २ पडिसेहणा खरंटण, उवालंभो पंतात्रणा य उवहिम्मि | गेव्हण-कडूण-ववहार-पच्छकडुड्डाह निव्विस || ४७५४ | पुत्रद्वेण पंचपदा गहिता । गण्हणादी सव्वं पच्छद्धं छट्टो भेदो ||४७५४ || उत्थ "डिसेहो " इमो - जं गहितं तं गतिं, बितियं मा गण्ह हरति वा गहितं । जायस व ममं कज्जे, मा गेव्ह सयं तु पडिसेहो || ४७५५। उच्चारियमिद्धा ||४७५५।। "खरंटणा" इमा - धी मुंडि दुरप्पा, धिरत्थु ते एरिसस्स धम्मस्स । णस्स वा विलब्भसि, मुक्को सि खरंटणा एसा ||४७५६ || ए मुक्कों, अष्णो ते कोइ सिक्सवणं काहिति एवमादिणिप्पिवासा खरंटणा ||४७५६ ।। इमो सप्पिवासो “४ उवालंभो" - आमफलाइन कप्पंति, तुज्झ मा सेसए वि दूसेहिं । माय सकज्जे मुज्झसु, एमादी हो उवालंभो ||४७५७|| पंतावणा " उवधिहरणं च पसिद्धा, पच्छित्ते वा सह भगिहिति । एते पंचसु विपदेसु पच्छित्तं भणाति Jain Education International लहुगा अणुग्गहम्मी, अप्पत्तिव गुरुग तीस ठाणेस । पंतावण चउगुरुगा, अपच हुम्मी हिते मूलं || ४७५ ८ || १ गा० ४७४६ । २ गा० ४७५४ । ३ गा० ५७५४ । ४ गा० ४७५४ । ५ गा० ४५५४ । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy