________________
समाष्य- चूर्णिके निशोथ सूत्रे
[ सूत्र -१२
इदाणि तिरियपरिग्गहं दुविहं - दुट्ठेहि य अदुद्वेहिं य । श्रहिपुणया प्रणिहुयहत्थिमः दि दुट्टेमु गुरुगा. इयरति अट्ठा, तेसु लहुगा ||४७५२ ।। तिरियपरिग्गहियं गतं । ""परिग्गहेणुग्गहं कोई" त्ति अस्य व्याख्या
૪૨:
भद्देतरसुर- मणुया, भद्दो धिप्पंति दट्टुणं भणति ।
वि साहू गेहसु, पंतो छण्हेगतर कुज्जा ॥ ४७५३ ॥
जेसि सो परिग्गहो ते भद्दता वा होज्ज, इयरा वा पंता वा ।
जत्थ जे सुरा वा म्णुया वा जेहि तं परिगहियं भद्दगेहिं ते तं घेप्पतं दट्ठ भणेज्ज - लठ्ठे कयं ते पलंगा गहिया, भ्रम्हे मो तारिता, भो हे साहू ! अणे वि पज्जत्तिए गेण्हेस्, पुणो वा गेल्हे जह" । जो पुण पंतो सो इमेसि छण्ं भेदाणं एगतरं कुज्जा ॥४७५३ ॥
१
२
पडिसेहणा खरंटण, उवालंभो पंतात्रणा य उवहिम्मि | गेव्हण-कडूण-ववहार-पच्छकडुड्डाह निव्विस || ४७५४ | पुत्रद्वेण पंचपदा गहिता । गण्हणादी सव्वं पच्छद्धं छट्टो भेदो ||४७५४ || उत्थ "डिसेहो " इमो -
जं गहितं तं गतिं, बितियं मा गण्ह हरति वा गहितं । जायस व ममं कज्जे, मा गेव्ह सयं तु पडिसेहो || ४७५५।
उच्चारियमिद्धा ||४७५५।।
"खरंटणा" इमा -
धी मुंडि दुरप्पा, धिरत्थु ते एरिसस्स धम्मस्स । णस्स वा विलब्भसि, मुक्को सि खरंटणा एसा ||४७५६ ||
ए मुक्कों, अष्णो ते कोइ सिक्सवणं काहिति एवमादिणिप्पिवासा खरंटणा ||४७५६ ।। इमो सप्पिवासो “४ उवालंभो" -
आमफलाइन कप्पंति, तुज्झ मा सेसए वि दूसेहिं । माय सकज्जे मुज्झसु, एमादी हो उवालंभो ||४७५७|| पंतावणा " उवधिहरणं च पसिद्धा, पच्छित्ते वा सह भगिहिति । एते पंचसु विपदेसु पच्छित्तं भणाति
Jain Education International
लहुगा अणुग्गहम्मी, अप्पत्तिव गुरुग तीस ठाणेस । पंतावण चउगुरुगा, अपच हुम्मी हिते मूलं || ४७५ ८ ||
१ गा० ४७४६ । २ गा० ४७५४ । ३ गा० ५७५४ । ४ गा० ४७५४ । ५ गा० ४५५४ ।
For Private & Personal Use Only
www.jainelibrary.org