________________
भाष्यगाथा ४७४५-४७५२ ] पंचदश उद्देशकः
४६५ एवमतिदेसं काउंति अपरितुष्टः प्राचार्यः विशेषज्ञापनार्थ वा इदमाह
तत्थ गहणं पि दुविहं, परिग्गहमपरिग्गहं दुविधभेयं ।
दिट्ठादपरिग्गहिते, परिग्गहिते अणुग्गहं कोति ॥४७४६॥ - तत्थ गहणं दुविधं- सपरिगह अपरिग्गहं । "दुविधभेद" ति - पुणो एक्केको भेदो सचित्ताचित्तभेदेण भिदियन्वो । “दिट्ठादिअपरिग्गहिए" ति - जंतं अपरिग्गहियं तं अचित्तं तं गेण्हतस्स जा हेट्टा प्रारोवणा भणिता "दितु संकाभोतिगादि' सा सव्वा भाणियव्वा । जंपि प्रारिग्गहं सचित्तं तत्थ वि "दिट्टे" संकामोतिगादि तं चेव ।
णवरं - कायपच्छित्तं परित्ते लहुगा, अणते गुरुगा। एतेसु चेव सपरिग्गहेसु “कोति" त्ति-भद्दो प्रणुग्गहं करेज्ज -- अणुग्गहं मन्यत इत्यर्थः, पंतो पुणो पंतावणादि करेज्ज ॥४७४६।।
सपरिग्गहो इमेसि -
तिविह परिग्गह दिव्वे, चउलहु चउगुरुग छल्लहुक्कासा ।
अहवा छल्लहुग च्चिय, अंतगुरू तिविहदव्वम्मि ॥४७५०।। जं तं सपरिग्गहं तं तिहिं परिग्गहियं होज्जा - देवेहि मागुतेहि तिरिएहिं । जंतं देवेहिं तं तिविहं होज्जा - जहणं मज्झिम उक्कोसं । जहणं वाणमंतरेहि, मज्झिमं भवणवासिजोतिएहि, उक्कोसं वेमाणिएहिं ।
दिव्वं जहणं वाणमंतरपरिग्गहियं गेहति डू। मज्झिमं परिग्गहं (हियं) गेण्हति था। उक्कोसं परिग्गहियं गेहति छल्लहुग्रं ।
अधवा - तिसु छल्लहुअं तवकालविसेसिय, उक्कोसएहि दोहिं वि गुरुग्रं कायव्वं ।।४७५०॥ दिव्वं गतं । इदाणि माणुस्सं -
सम्मेयर सम्म दुहा, सम्मे लिंगि लहुगुरुगो गिहिएसु ।
मिच्छा लिंगि गिही वा, पागय-लिंगीसु चउ लहुगा ॥४७५१।। जंतं माणुस्सं पग्ग्गिहियं तं दुविहं - सम्मद्दिट्ठिपरिग्गहियं, "इयरे" ति मिच्छद्दिष्टिपरिग्गहियं वा । "सम्म दुह" ति जं तं सम्मद्दिट्ठिपरिग्गहियं तं दुविधं - 'सम्मलिगि" ति, सावएहि लिंगत्यएहिं य । लिंगत्थपरिग्गहिए मासलहु, सावगपरिग्गहिए मासगुरु । जं तं मिच्छादिट्ठिपरिग्गहियं तं चउब्विहं, तं जहा - अण्णपासंडिपरिग्गहियं, गिहत्थेहि य पायावच्चपरिग्गहियं, कोडुबियपरिग्गहें, डंडियपरिग्गहं । एत्य गिहीहिं पागतेहि अण्णपासंडियलिंगीहिं य च उलहुया पच्छित्त ।।४७५१।।
गुरुगा पुण कोडंबे, छल्लहुगा होति डंडिगारामे ।
तिरिया उ दुट्ठ-ऽदुट्ठा, दुढे गुरुगेतरे लहुगा ॥४७५२॥ कोडुंबियपरिग्गहे था । इंडियपरिगहे फँ । माणुसपरिग्गहं गत ।
३ गा०४७२७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org