SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ૪:૪ "जय" त्ति, ते इमे - सभाष्य- चूर्णिके निशीथसूत्रे अस्संजय - लिंगीहिं तु, पुरुसा गिइ पंडएहिं य दिवा उ । अस्सोय सोय छल्लहु, ते चेत्र य रत्ति गुरुगा तु ॥४७४५ ।। संजता गिहिलिंगी वा लिंगमेषां विद्यत इति लिंगिन: - अन्यपाषंडिन इत्यर्थः । ते गिहत्था सोयवादी असोयवादी, लिंगिणो वि श्रसोयवादी सोयवादी । जहिहिं सोयवादीहि समं वच्चति र्फ उभयलहुं, तेहि चेव सोयवादीह समं वच्चति कालगुरु तवलहु । लिंगीएहि असोयवादीहिं समं वच्चनि छल्लहुना तवगुरुगा काललहुप्रा, तेहि चैव सोयवादी हि छलहु दोहिं गुरुगं । इणिपुंगा ते दुविधा - पुरिसणेत्रत्थिया य इत्थवत्थिय ! य । जेते पुरिसवत्या ते गिहत्था लिंगी वा पुणो प्रसोय सोयभेदेणं भिदियव्त्रा, एतेहि सह दिवसतो गच्छतस्स च्छित्तं जहा प्रसंजयलिंगपुरिसाणं भणियं तहा भागियव्वं । एवं दिवसतो भणियं । रति छग्गुरुप्रा तवकाल विसेसिया, एवं चेत्र भाणियन्त्रा ।।४७४५ ।। इदाणि "" इत्थीसु" भण्णड् पासंडिणित्थि पंडे, इत्थीवेसे दिवसतो छेदो । -R तेहिं चि णिसि मूलं, दिय- रतिं दुगं तु समणीहिं ॥ ४७४६॥ परिवाइयादिसु पासंडिणित्यीसु गिहत्थीसु य पंडे य इत्थिवेसधारगे एतेहिं दिवसतो गच्छंतस्स छेदो भवति एतेहि चैव सह गच्छंतो णिसि मूलं भवति । समगोहि समं जति दिवसतो जाति तो प्रणवट्टो, श्रह रातो समणीहि समं गच्छति तो पारंचितो ||४७४६ || अहवा हवा समणाऽसंजय, अस्संजति - संजतीहि दियरातो ! चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥ ४७४७॥ - [ सूत्र- १२ श्रवश्कल्पः समणेहिं सद्धि दिवा वच्चति ङ्क । रातो वा । सामणेण प्रस्संजएण सह दिवसतो. गच्छति । रातो र्फा । सामण्णेण श्रसंजतीहि सह दिवसतो गच्छति छेप्रो । रत्ति मूलं । संज तीहि समं दिवसतो गच्छति प्रणवट्टो । रति पारंचितो ||४७४७ ॥ अडवीए त्ति गतं । अण्णगहणं गतं । Jain Education International इदाणि "तत्थ गहणं" ति दारं । तत्थ गहणं णाम जे ते रुक्खा जेसु तं पलंबं उप्पज्जति तत्थेव तं पडियं गेहति । तस्सिमो प्रतिदेसो ज चैत्र णगहणेऽरन्ने गमणादि वष्णियं एयं । तत्थ गहणे वि एवं, पडियं जं होति अच्चित्ते ||४७४८ ॥ गहणे कोट्टा दिसु भंगविगप्पेण जा सोधी दोसा य जे वणिया, सत्य गहणे वि हेट्ठा पडितं प्रचित्तं श्रादि काउं सच्वेव सोधी दोसा य अपरिसेसा वण्णेयव्वा जाव समणीहिं सह गम्णं ति ॥४७४६१. १ गा० ४७४३ । २ गा० ४७२४ । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy