SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ भाल्यगाथा ४७३६-४७.४] पंचदश उद्देशक: ४६३ इमं प्रणागाढादिसु पच्छित्तं । जति प्राणागाढं परिताविज्जत तो छु। महागाढं तो ड्रा। अह दुक्खादुक्खं भवति । प्रह मुच्छा भवति फ्री । किच्छपाणे छ । किच्युस्सासे मू। समुग्धःते अणवट्ठो। अह कालगते पारंचियं ॥४७४०॥ इमं प्रायविराहणाए दिवसरातिणिप्फण्णं कंट-ऽडिमातिएहिं, दिवसतो सव्वत्थ चउगुरू होति । रत्तिं पुण कालगुरू, जत्थ य अण्णत्थ आतवधो ॥४७४१।। उच्चारितसिद्धा ॥४७४१॥ पोरिसिणासण परिताव ठारण तेणे य देह उवहिगतं । पंतादेवतछलणे, मणुस्सपडिणीयवहणं वा ॥४७४२१. तणिमित्तं सुत्तपोरिसिं ण करेति मासलहु, प्रह प्रत्थ पोरिसिं ण करेति तो मासगुरु, सुतं णासेति छ । प्रत्वं णासेइ ङ्का । परितावण त्ति गतार्थ।। _ "ठवण" ति-प्रणाहारं ठवेति ङ्क, प्राहारं ठवेति ङ्का, परितं ठवेति डू. प्रणेते ड्रा, प्रस्नेह न ठवेति इ. सस्नेहं था । जह मिच्छो मारेति तो पारचियं । अह एकको अोहावति मूलं, दोसु प्रवद्रु, तिसु पारंचियं । "तेण" ति - उवहीतेणा सरीरतेणा वा, उवहीए उवहिणिप्फण्णं भाणियव्वं, सरीरतेणएहिं जति एक्को साधू हीरति तो मूलं, दोहि अणवट्ठो. तिहिं पारंचितो। पंता देवता छलेति चउगुरु । पडिणीतो इत्यि पुरिसो णपु सगो वा हणति । एसा प्रायविराधणा ॥४७४२॥ एवं ता असहाए, सहायगमणे इमे भवे दोसा । पुव्वद्ध कंठं । ते इमे सहाया - जय अजय इत्थि पंडो, असंजती संजतीहिं च ।।४७४३।। तत्थ जे ते "'जया" ते इमे- संविग्गमसंविग्गा, गीता ते चेव होंति उ अगीता । लहगा दोहि विसिट्ठा, तेहि समं रत्ति गुरुगा उ ॥४७४४॥ संविणा गीयत्था, प्रसंविग्गा गीयत्था । संविग्गा अगीयत्था, असंविग्मा अगीयत्था । एतेसि पच्छितं पच्छद्धणसंविहिं गीयत्यहि जति जाति दिवसतो तो चउलह, उभयलह । असंविग्गेहिं गीयत्येहि समं जति जाति तो चउलहु तवलहुं कालगुरु । एवं संविग्गेहिं अगीयत्यहिं चउलहुं काललहुं तवगुरुग । असंदिग्गेहिं प्रगीयत्यहिं पउलहुगं उभयगुरुगं । एवं दिवसतो भणितं । रति तेहिं चेव समं गच्छंतस्स चउगुरुगा, एवं चेव तवकालेहिं विसेसियव्वा ।।४७४४।। १गा० ४७४३ । २ गा० ४७४३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy