________________
ex
अहवा
।।४७३६।।
सभाष्य- चूर्णिके निशीथसूत्रे
दिय- रातो लहु-गुरुगा, आणा चउ गुरुग लहुग लहुगा य । संजम - आयविराहण, संजमे आरोवणा इणमो || ४७३६ ||
प्रसुद्धे भंगे दिवसतो डा। रातो ङ्का । तित्थकराणं प्राणाभंगे ङ्क । प्रणवत्थाए चउलहु । मिच्छत्तं जणितस्स डू ।
विराहणा दुविधा - संयमविराणा आर्याविराहणा च । तत्थ संजमविराहणे आरोवगपच्छितं
: सूत्र - १ः
तं च इमं -
छक्काय चउसु लहुगा, परित लहुगा य गुरुग साहारे । संघट्टण परितारण, लहु गुरुगऽतिवायणे मूलं ||४७३७।। पूर्ववत् एवं चैव कायपच्छित्तं दिवस राईहिं विसेसिज्जति -
जहि लहुगा तहि गुरुगा, जहि गुरुगा कालओ तर्हि गुरुगा । छेदो य लहुग गुरुगो, कापसाऽऽरोवणा रत्तिं ||४७३८||
जत्थ दिसतो कायच्छितं मामलहु च उलहु उल्लहु च, राम्रो ते चैव गुरुगा दायव्वा ।
जत्य पुण एते मासादिगा गुरुगा तत्य ते चैव मासगुरुगादिगा कालगुरू दायव्वा, छेदो जत्थ लहुगो तत्थ सो च्चेव गुरुगो कीरति एयं राम्रो कायपच्छितं भणिय ।।४७३८।।
प्रायविराहणा इमा
Jain Education International
कंट-ड खाणु विज्जल, विसम दरी निष्ण मुच्छ मूल-विसे । वाल - ऽच्छभल्ल - कोले, सिंह-वग्घ- वराह-मेच्छित्थी ||४७३६ ॥
तणे देव- मणुस्से, पडिणीए एवमादि श्राताए ।
मास चउ छच्च लहू गुरु, छेदो मूलं तह दुगं च ||४७४०||
कंटगेण विज्झति ग्रडी हड्डं तेग दुक्खविज्जति खःगु त्ति खाणुरोग दुक्खविज्जति, विज्जलं उदगचिल्लिय तत्थ पडेज्जा, विसमं णिष्णामुण्गतं तत्य वि पंडिज्जा, दरी-कुमारानी तत्थं पादो विमोज्जिति गिणां खड्डा तत्थ पडति, मुच्छा वा भवति सूल वा अणुधावति विसेग वा सप्पादिणा वा वाले वा स्वजनि रिच्छो मच्छरल्लो तेग वा विरंगिज्जति कोलमुगगेग वा खज्जति, सीहेग वा "वयो" नि विरूत्रो "वराहो" सूकरो, मेच्छपुरिसो वा ग्राहणेज्जति, इत्यो वा उवमग्गेज्जा ।
अहवा - मेच्छा इत्थी उवसग्गेज्जा, तणिमित्तं मेच्छपुरियो पंतावेज, तेगेहि वा धादि पावेज, देवता वा छज्ज, प्रण्गो वा कोइ पडिणीयादी पंतावेज्ज । एतेहि ठागेहि आयविरागा होज्ज । एते सव्वेस परितावणादिकेसु इमं पच्छितं - "मासचउ" गाहद्धं । "लहु" गुरुतिचत्तारि मासा लहुगा गुरुगा, छच्च मासा लहुया गुरुगा ।
For Private & Personal Use Only
www.jainelibrary.org