SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४७३१-४७३५ ] पंचदश उद्देशकः ४६१ अहवा - इमा भंगरयणविही - अट्ठग चउक्क दुग, एक्कगं च लहुगा य होंति गुरुगा य । सुद्धा एगंतरिता, पढमरहियसेसगा तिण्णि ॥४७३४॥ अट्ठवारा दिवसं गहणं करेंतेण महो लहुग-प्रक्खणिक्खेवं कारतेहिं लता ठावेयव्वा । तस्स अहो अण्णे अट्ठ रातीग्गहणं करतेहिं गुरुग-अक्खणिक्खेवा कायव्वा । एते सोलस बितियपंतीए। कह ? भन्नइ - चउरो चउरो लहुगुरुगा अक्खणिक्खेवा कायव्वा जाव सोलस। ततियपंतीए दो दो लहुगुरु प्रक्खणिक्खेवा कायव्वा जाव सोलस । चउत्थपंतीए एककेक्कं लहु गुरु अक्खणिक्खेवं करेजा जाव सोलस . अस्यैव प्रदर्शनार्थ "सुद्धा एगंतरिता" पच्छद्धं । पढमाए पंतीए सोलसोवरि सुद्धरहियत्तणतो एगतरंण लन्भति । "सेसग"त्ति बितिय-ततियघउत्था पंती, एयानो तिष्णि, एतासु सुद्धा एगंतरिया लभंति । कहं ? भणति - बितियपंतीए एक्केण चउक्केण अंतरिता पुणो सुद्धा चत्तारि लब्भात । एवं ततियपंतीए एककेक्केण प्रसुद्धदुगेण अंतरिता सुद्धा लभति । चउत्थपंतीए एगेण चेव सुद्धण अंतरिता सुद्धा लभंति । अहवा- "सुद्धा एगंतरिता" एवं पच्छद्धं सुद्धभंगप्पदरिसणत्थं भण्णति । पढमभंगरहिया जेण सो सम्वहा सुद्धो लब्भति । सेसा जे तिष्णि एगंतरसुद्धा ततिय-पंचम-सत्तमा ते अण्णपदेसु केसु वि असुद्धा । गाढकार्यावलंबनत्वात् । एवं बितियट्ठगे वि एगंतरा सुद्धा, सेसा असुद्धा । प्रालंबनाभावात् । बिय-तिय-पंचम-णवमे य एक्कं सट्ठाणं पच्छित्तं भवति । सेसेसु एक्कारससु भगेसु संजोग पच्चित्तं ॥४७३४॥ तं च इमं पच्छित्तं लहुगा य णिरालंबे, दिवसतो रत्तिं हवंति चतुगुरुगा। लहुगो य उप्पहेणं, रीयादी चेवऽणुवउत्तो ।।४७३॥ दिवसतो जत्थ जत्थ णिरालंबो तत्थ तत्थ डू। रातो जत्थ जत्थ णिरालंबो तत्थ तत्थ था। दिवसतो जत्थ जत्थ उपहेणं तत्थ तत्थ मासलहुं । दिवसतो चेत्र मणुयउत्तो जत्थ जत्थ तत्य वि मासलहुं । प्रणव उत्तो य इरियासमितीए जं भावज्जति तं च पावति । अणुवउत्तस्स उप्पहेसु रातो मासगुरु। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy