SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ४८८ सभाष्य-चूणिके निशीथसूत्र [पूत्र-१२ पलंबं गेण्हंतो कप्पट्ठगेण दिट्ठो, एस्थ से मासलहुँ। "प्रठ्ठप्पत्ती य लहुग" त्ति - अह तस्स संजयस्स गहिए पलंबे भट्ठोप्पज्जति - भक्षयामीति एत्थ से चउलहुं । अधवा - "अठ्ठप्पत्ती" - संजएण पलंब गेहलेण कप्पटुगस्स पलंबे अट्ठो उपादितो- "अहमति गेहामी" त्यर्थः । एत्थ वि चउलहु ते चेव त्ति। मह ण कप्पटुगेण महल्लपुरिमेण दिट्ठो गेण्हतो, एत्थ से चउलहु पच्छित्तं । प्रध महल्लस्स अट्ठो उप्पज्जति – "प्रहमवि गेण्हामि" त्ति, एत्य वि च उलहु चेव । महल्लेण य निटे इमे अधिकतरा दिट्ठादी परिवड्डमाणा दोसा बहू - 'उवरि गाहा ।।४।१६।। एवं अण्णत्थगहणे भण्णमाणा सुणह - दिढे संका भोतिय, घाडिय 'णातीणं गामवहिता वा । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥४७२७॥ महल्लेण गेण्हंतो दिट्ठो छ। मह संका कि सुवण्णादि गहियं मष पलंबं, एत्य संकाए । गिस्संकिते सुवष्णं ति । "भोइय' त्ति भज्जा, तीए कहियं - "मए संजतो दिट्ठो फलाणि गेण्हतो"। जति तीए पडिहयो - "मा एवं भणाहि, एयं संजए न संभवइ", तो च उगुरूए चेव ठितं । मह तीए न पडिहतं तो ::: । किंकारण ? भोइयाए पढमं कहेति ? प्रासण्णतरो सो संगतो त्ति । ततो "घ डियस्स" कहेति, तेण पडिहने छल्जहुंचेव, :: : । पपडिहते ..। ततो "णातीणं" कहेति, तेहिं पडिहते छगुरु चेव, अपडिहते छेदो। ततो भारविसपुरिसेहिं तस्स वा समीबानो सुमो प्रश्नमो वा सुते तेहिं पडिहए छेदो चेव, अपरिहते मूलं । इन्भसेट्ठीसु. सुते पडिहते मूलं चेव, पपडिहते पणत्रहो। प्रमच्चराइणेहिं सुते पडिहते अणवढे चेव प्राडिहए पारंचियं । पच्छदं गतार्थ । णवरं- "दुर्ग"-प्रणवटुं पारंचियं । अहवा - संका भोतियमातापित्री पितृयकमहत्तरी प्रारक्खिया सिट्ठि मत्थवाहा प्रमच्चराय णो एतेसु सप्तसु पदेसु अड्डोक्कतीए पूर्ववत् । __ "गामबहियाइ" ति-सांन्यासिकं वक्ष्यमाणं ।।४७२७॥ एवं तावऽदुगुंछे, दुगुंछित लसुणमाति ते चेव । गवरं पुण चउलहुगा, परिग्गहे गेष्हणादीया ॥४७२८॥ १ न भाष्ये । २ घाहि-निश्राऽरक्खि-मेद्वि-राईणं, इति वृहत्वल्पे गा० ८६६।३ गा० ४७ः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy