SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४७१८-४७२६] पंचदश उद्देशक: ततियभंगे जं मासलहुं तं तवलहुं कालगुरु कायव्वं । चउत्थभंगे जं मासलहुं तं दोहिं वि तवकालेहिं लहुगं कायव्वं ॥४७२२॥ उग्घातिया परित्ते, होंति अणुग्घातिता अणंतम्मि। . आणऽणवत्था मिच्छा, विराहणा कस्सऽगीयत्थे ॥४७२३॥ एतेहिं पच्छित्ता "उग्घातिय" त्ति - लहुगा भणिता । अणंते पुण ते एते चेव पच्छित्ता "अणुग्घाइय" ति - गुरुगा इत्यर्थः । प्राणा प्रणवत्था मिच्छा विराहणा य । "कस्स" ? अगीयत्थे। एयं उरिसवित्थर भणिहित्ति । तहावि असुणत्थ प्रक्खरत्यो भण्णति - पलंब गेण्हतेण तित्थकरराणं प्राणाभंगो कतो, प्रणवत्था कता, मिच्छत्तं जणेति, प्रायसंजमविराहणा य भवति । सीसो पुच्छति - “कस्सेयं - पच्छित्तं ?" आयरियो भणति - अगीयत्थस्स भवति । सीसो पुच्छति - "एयं पच्छित्तं किं गहिए पलबे भवति अगहिए" ? पायरियो भणति - गहिते, णो प्रगहिते। कि कारणं ? जति अगहिते, णो गहिते, तो ण कोति वि अपायच्छित्ती॥४७२३॥ एतेण अवसरेण इमा अण्णत्थ तत्थ गहणे, पडिए अच्चित्तमेव सच्चित्ते । छुभणाऽऽरुहणा पडणा, उवही तत्तो य उड्डाहो ॥४७२४॥ तं गहणं दुविधं - अण्णत्थरगहणं, तत्थ गहणं च । जंतं "'अण्णत्थ गहणं" तं इमं - अण्णग्गहणं तु दुविहं, वसमाणऽडवि वसंते अंतो बहिं । अंताऽऽवण तव्वज्जं, रच्छा गिहे अंतो पासे वा ॥४७२५॥ जं तं "अण्णत्थ गहणं" त दुविधं - वसमाणे य, अडवीए य । । तत्थ जं तं वसंते - तं पुणो दुविधं - गामस्स अंतो, बाहिं वा । जं तं अंते - तं पुणो दुविधं - श्रावणे वा तवज्जे वा । तबज्ज प्रावणवज्ज। तं तवज्ज इमेसु ठाणेसु होज्जा - रत्याए वा होज्जा, गिहे वा होज्जा, गिहस्स वा अंतो अलिंदगासु, गिहस्स वा पासे अंगण-पुरोहडादिसु ॥४७२५।। एवं सव्वं पि अपरिग्गहं होज्ज, सपरिग्गहं वा । एत्थ प्रावणे वा तव्वज्जंवा अपरिग्गहं गेण्हमाणस्स इमं पच्छित्तं । दव्वतो ताव भण्णति कप्पट्ट दिट्ठ लहुओ, अटुप्पत्ती य लहुग ते चेव । परिवडमाण दोसे, दिट्ठादी अण्णगहणम्मि ॥४७२६॥ १गा०४७२४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy