________________
माध्यगाथा ४७२७-४७३० ]
पंचदश उद्देशकः
४८९
एतं सव्वं प्रदुगुंछिते अंबादिके पलंबे भागतं । दुगुंछिते इमं णाणत्तं - दुविधं दुगुंछितं- जातिदुगुंछितं ठाणदुर्गुछितं च ।
जातिदुगुंछितं जहा लसुणमादी, प्रादिग्गहणेणं पलंडुण्हेसुरुडगफलं तालफलं च ।
ठाणदुगुंछितं असुइठाणे पडियं । दुविहं दुगुंछियं कप्पट्ठादि दिढे गेण्हंतस्स चेव च उलहु, सेसं सव्वं एयं चेव दट्ठव्वं । एवं अपरिग्गहं गतं ।
"परिग्गहे गेण्हणादीय" त्ति - सपरिगहे वि अंतो अदुगंछिते दुगुंछिते वा कपदिवादिगा सब्बा एसेव विधी प्रागेवणा य।
णवरं - स्परिग्गहे गेण्हणकड्डणववहारादिया दोसा भवंतीत्यर्थः ॥४७२८।। एवं दव्वतो पच्छित्तं गतं ।
इदाणि खेत्ततो - एत्थ जं "गामबहिया" य त्ति संणासिगं पदं ठवितं । एतेण खित्तपायच्छित्तं सूइय -
खेत्तंतो णिवेसणादी, जा सीमा लहुगमाति जा चरिमं ।
केसिंची विवरीयं, काले दिण अट्ठमे सपदं ॥४७२६॥
खेतो पायच्छित्तं भण्णइ - तत्थ इमे अट्ठ पदा, णिवेसण वाडग साहि गाममझे गामदारे गामबहिया उज्जाणे सीमाए । एतेसु ठाणे मु गेहंतस्स जहासंखं च उलहुगादि पारंचियावसाणा पच्छित्ता।।
यहवा - निवेसण वाडग साही गाममज्झे दारे उज्जाणे सीमाए अण्णगामे एतेसु इमं जहासंखं डू, ड्रा, , . छे०, मूलं, प्र०, पाए ।
"केसिंचि - विवरीयं" ति प्रणगामे था। सीमाए गेहइ वा । उजाणे । गाममज्झे छ । साहीए मू० । वाडए प० । णिवेसणे पारंची । खेत्तमो गतं ।
इदाणि कालतो - "काले दिण अट्ठमे सपयं' ति पढमदिवसे गेहति ङ्क। बितीए ड्का । ततिए मैं । चतुर्थे फ्रैं। पंचमे छे० । छट्टे मूलं । सनमे प्रणवट्ठो। अट्ठमे सपदं ति पारंचियं ।।४७२६।। गतं कालतो। इदाणि भावतो -
भावऽवार सपदं, मासादी मीस दसहि सपदं तु ।'
एमेव य बहिता वी, सत्थ जत्तादिठाणेसु ॥४७३०॥
भावतो एककवारं गेण्हति ङ्क । वियवार था। ततियं । चतुर्थे म । पंचमे छे० । छठे मूलं । मनमे अगवट्ठो । अट्ठमवारं गेण्हनस्म पारंचियं । भावपारंचियं सचित्तविषयं गतं ।
इदाणि मीसे भण्णइ - "म सादी मीम दम है मपदं तु" । कृप्पट्टे दिट्टे लहुगो, अठ्ठप्पत्तीए मीमे लहगो चेव ।
. हल्लेग दिट्ट- मकाए मामलहूं, जिस्म के मामगुम् । भोनियाए च उलहुं, घाडिए ङ्का, णादिमु फ्रें। प्ररिक्खिए फ्रम । सत्यवाहे छेदो। मिट्टिम्मि मूलं । अमच्चेग प्रग बट्टो । रायागो पारचियं ।
गा४०२७।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org