SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ४७२७-४७३० ] पंचदश उद्देशकः ४८९ एतं सव्वं प्रदुगुंछिते अंबादिके पलंबे भागतं । दुगुंछिते इमं णाणत्तं - दुविधं दुगुंछितं- जातिदुगुंछितं ठाणदुर्गुछितं च । जातिदुगुंछितं जहा लसुणमादी, प्रादिग्गहणेणं पलंडुण्हेसुरुडगफलं तालफलं च । ठाणदुगुंछितं असुइठाणे पडियं । दुविहं दुगुंछियं कप्पट्ठादि दिढे गेण्हंतस्स चेव च उलहु, सेसं सव्वं एयं चेव दट्ठव्वं । एवं अपरिग्गहं गतं । "परिग्गहे गेण्हणादीय" त्ति - सपरिगहे वि अंतो अदुगंछिते दुगुंछिते वा कपदिवादिगा सब्बा एसेव विधी प्रागेवणा य। णवरं - स्परिग्गहे गेण्हणकड्डणववहारादिया दोसा भवंतीत्यर्थः ॥४७२८।। एवं दव्वतो पच्छित्तं गतं । इदाणि खेत्ततो - एत्थ जं "गामबहिया" य त्ति संणासिगं पदं ठवितं । एतेण खित्तपायच्छित्तं सूइय - खेत्तंतो णिवेसणादी, जा सीमा लहुगमाति जा चरिमं । केसिंची विवरीयं, काले दिण अट्ठमे सपदं ॥४७२६॥ खेतो पायच्छित्तं भण्णइ - तत्थ इमे अट्ठ पदा, णिवेसण वाडग साहि गाममझे गामदारे गामबहिया उज्जाणे सीमाए । एतेसु ठाणे मु गेहंतस्स जहासंखं च उलहुगादि पारंचियावसाणा पच्छित्ता।। यहवा - निवेसण वाडग साही गाममज्झे दारे उज्जाणे सीमाए अण्णगामे एतेसु इमं जहासंखं डू, ड्रा, , . छे०, मूलं, प्र०, पाए । "केसिंचि - विवरीयं" ति प्रणगामे था। सीमाए गेहइ वा । उजाणे । गाममज्झे छ । साहीए मू० । वाडए प० । णिवेसणे पारंची । खेत्तमो गतं । इदाणि कालतो - "काले दिण अट्ठमे सपयं' ति पढमदिवसे गेहति ङ्क। बितीए ड्का । ततिए मैं । चतुर्थे फ्रैं। पंचमे छे० । छट्टे मूलं । सनमे प्रणवट्ठो। अट्ठमे सपदं ति पारंचियं ।।४७२६।। गतं कालतो। इदाणि भावतो - भावऽवार सपदं, मासादी मीस दसहि सपदं तु ।' एमेव य बहिता वी, सत्थ जत्तादिठाणेसु ॥४७३०॥ भावतो एककवारं गेण्हति ङ्क । वियवार था। ततियं । चतुर्थे म । पंचमे छे० । छठे मूलं । मनमे अगवट्ठो । अट्ठमवारं गेण्हनस्म पारंचियं । भावपारंचियं सचित्तविषयं गतं । इदाणि मीसे भण्णइ - "म सादी मीम दम है मपदं तु" । कृप्पट्टे दिट्टे लहुगो, अठ्ठप्पत्तीए मीमे लहगो चेव । . हल्लेग दिट्ट- मकाए मामलहूं, जिस्म के मामगुम् । भोनियाए च उलहुं, घाडिए ङ्का, णादिमु फ्रें। प्ररिक्खिए फ्रम । सत्यवाहे छेदो। मिट्टिम्मि मूलं । अमच्चेग प्रग बट्टो । रायागो पारचियं । गा४०२७। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy