SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ४८४ सभाष्य-चूणिके निशीथसूत्रे [ सूप-१२ णामठवणामो गयामो, दवाम चव्विहं, तं जहां - उस्सेतिमाम संसेतिमाम उवक्खडामं पलियामं चेति ॥४७०८।। एतेसि चउण्ह वि इमा विभासा - उस्सेतिम पिट्ठादी, तिलाति संसेतिमं ति नायव्वं । कंकडुगादि उयक्खड, अविपक्करसं तु पलियामं ॥४७०६।। उस्सेतिमं णाम जहा - "पिटुं" - पुढविकायभायणं, प्रामककायस्स भरेत्ता 'मीराए पद्दहिज्जति, मुहं से वत्थेण मोहाडिज्जति, ताहे पिटुपयणयं रोट्टस्स भरेता [ ताहे । तीसे थालीए जलभरियाए प्रहोछिद्देण तं पि प्रोसिज्जति, हेट्ठाहुत्तं वा ठविज्जति, तत्थ ज प्रामं तं उस्सेतिमाम भणति । प्रादिग्गहणे, उरि ठविज्जति, ताहे २उंडेरगादी। __ संसेतिमं णाम पिट्ठरे पाणियं तावेत्ता पिंडियट्ठिया तिला तेण अोलहिज्जंति, तत्थ जे आमा तिला ते संसेतिमाम भण्णति । प्रादिग्गहणेणं जे पि अण्णं किं चि एतेणं कमेणं संसिझति तं पि संसेतिमाम भणति । उवक्खडामं णाम जहा चणयादीण उवक्खडियाण जे ण सिझंति ते ककड्डया. तं उवक्खडियाम भणति । पलियामं जंपरियाए कतं परिणापं वा पत्तं तहावि प्रामं तं परिणाम, तं च प्रविपक्करसं ॥४७०६॥ इमं चउन्विधं - इंधण धूमे गंधे, वच्छप्पलियामए य आमविही । एसो खलु श्रामविही, नेयव्यो आणुपुवीए ॥४७१०॥ इंधणपलियामं धूमपलियामं गंधपलियामं वच्छपलियामं, चउठिवहा पलियामविधी । "प्राणुपुब्बि" त्ति एसा चैव इंधणादिया । अधवा - इंधणादिकरणादिया वा प्राणुपुत्री ॥४७१०॥ तत्थ इंधणाम-धूमामस्स य इमं वक्खाणं - कोद्दवपलालमादी, इंधणेण पलंबमाइ पच्चंति । मझख (ऽग) डाऽगणि पेरंत तेंदुगा छिदधूमेणं ॥४७११॥ जहा कोद्दवपलालेण अंगादिफलाणि वेठेता पाविज्जति, प्रादिग्गहणं सालिपलालेण वि, रत्थ जे ण पक्का फला ते इंधणपलियाम भण्णति । धूमपलियामं णाम जहा सड्ड खणित्ता तत्थ करीसो हुन्भात, तीसे खड्डाए परिपेरंताह अण्णामो खड्डामो खणित्ता. तासु तेंदुप्रादीणि फलाणि छुभित्ता जा सा करीसगखड्डगा तत्थ अग्गी छुब्भति, तासिं च तेंदुगखड्डाणं सोपा तं करीसखड्डु मिलिया, ताहे धूमो तेहिं सोतेहिं पविसित्ता ताणि फलाणि पावेति, तेणं ते पच्चंति, तत्थ जे अपक्का ते घूमाम भण्णति ।।४७११।। इदाणि गंधाम-वच्छामाणं इमं वक्खाणं - अंबगमादी पक्कं, छुढं आमेसु जं ण पावयती। तं गंधामं वच्छे, कालप्पसं न जं पच्चे ॥४७१२॥ १ दीर्घनुल्यां । २ भरोलगादि (वृ.) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy