SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ४७०६ . ४७१७ ] पंचदश उद्देशकः ४८५ गंघाम अंबयं आदिसद्दातो मातुलिंगं वा पक्कं प्रणेसि पामयाण मज्झे छुब्भति, तस्स गंधेग तेण अण्णे प्रामया पच्चंति, जं तत्थ ण पच्चति त गंधामं भणति । वच्छपलियामं णाम वच्छा रुक्खो भणइ, तम्मि रुक्खे जं फलं पत्ते वि काले अण्णेसु वि पक्केसु म पञ्चति प्रामं सरडीभूतं तं वच्छपलियामं भण्णति ।।४७१२।। सव्वदव्वामोवसहारिणी इमा गाहा - उस्सेतिममादीणं, सव्वेसि तेसि जंतु मज्झगतं । पच्चंतं पि ण पच्चति, तं होति दव्वश्रामं तु ।।४७१३॥ सवेसि स्मेतिमादीणं माझे जं 'पञ्चतं पि" तिप्पाविज्जमाणं पि वुत्तं भवति, ण पच्चति तं दधाम भगति ।।४७१३।। इदाणि “१भावाम" - भावामं पि य दविहं. वयणामं चेव णो य वयणामं । वयणाममणुमतत्थे, आम ति य जो वदे वक्कं ॥४७१४॥ पुबद्ध कठं । वयण मं अशुमयत्थे । जहा कोइ साधू गुरुपेसणेग गच्छतो प्रणेण पुच्छितो - कि भो! . गुम्पेमणण गम्मति ?" सो पडिभण्इ - ‘प्राम" ति, शब्दमात्रोच्चारण करेति ।।४:१४।। “२णो वयणाम" इमं - णोवयणामं दुविहं, आगमतो चेव णो य आगमतो। अागमो उबउत्तो, नो आगमतो इमं होई ॥४७१॥ पवद्ध कंठं । अागमतो जो 'ग्रामवयण" तस्मत्थं जाणति, तम्मि उव उत्तस्स य स ग्रामभावोवयोगो भावाम भाति ।।४७१५।। जं णो ग्रागमनो भावामं तं इमं - उग्गमदोसादीया, भावतो अम्मंजमो य आमविही । अन्नो वि य आएसो, जो बामसतं न पूरेति ॥४७१६॥ प्राहाकम्मादि उग्गमदोसा, या दिसायो एमणदोमा उपायणा य दोसा. भणियं च . 3 "सव्वामगंध परिणाय णिगमगंधो परिवाए । जनो तेहि उगम दिदो मेहि घेरमाणेहि चारित्तं प्रविपक्कं अपजतं ग्राम भगांनि । अमंजमो वि प्रामविधी चेव भवति. जतो चरमम्मोवघायकारी। किं च - जो वरिमनतायुपरिमो व रममतं अतोना अंतरे मरेतो ग्रामो भणणाति ।।४:४६।। एमो उ अामविही. एन्यऽहिकागे उ दव्यामेणं । तन्य वि पलियामणं. नन्थ वि य बच्छपलियामं ॥४७१७।। भ तो गमवी, यवमा अधिक की नन्य वि पन्निय में वन्य वि वा नियमे यर्थ मेमान यिनित । । ४. | : ग. पात्र प्रयन : अश्या २ उद। ५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy