SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ पाष्यगाथा ४६६६-४७०८] पंचदश उद्देशकः ४८३ अहवा - ण वि एते जीवा, जेण एतास पडिसेहो ण कतो । मध जीवा, ण य कप्पंति, तेण मुत्तं दुबद्धं । प्रध मतं ते - "जीवा, ण कप्पंति, सुत्तं च सुबद्ध" तो विसेस हेऊ वत्तव्यो ॥४७०४।। आयरियो आह - चोदग कण्णसुहेसू, सद्देसु अमुच्छमाणो सह फासे । मज्झम्मि अट्ठ विसया गहिता एव वऽट्र कंदाती ॥४७०१॥ हे चोदग ! जहा दसवेयालिते भायारपणिहीए भणियं - कण्णसोक्खेहि सद्दे हिं, पेम्म णाभिणिवेसते । दारुणं ककसं फासं, कारणं अधियासते ॥ एत्थ सिलोगे ग्रादिमंतग्गहणं कयं, इहरहा उ एवं वत्तव्वं कण्णसोक्खेहि सद्दे हिं, पेम्म णाभिणिवेसए। दारुणं ककसं सद्द, सोएणं अहियासए ॥१।। चक्खुकतेहि रूवेहि, पेम्म णाभिणिवेसए । दारुणं ककसं रूवं, चक्खुणा अहियासए ।।२।। घाणकतेहिं गंधेहि, पेम्म णाभिणिवेसते । दारुणं कक्कसं गंध, घाणेणं अहियासए ॥३॥ जीहकंतेहिं रसेहि, पेम्म णाभिणिवेसते । दारुणं कक्कसं रसं, जीहाए अहियासए ॥४॥ सुहफासेहि कंतेहिं, पेम्म णाभिणिवेसए। दारुणं कसं फासं, काएणं अहियासए ॥५।। एवं रागदोसा, पंचहिं इंदियविसएहिं गहिता । प्रादिअंतग्गहणेणं मज्झिल्ला अट्ट विसया गहिता भवंति । एवं इह वि महंतं मुतं मा भवउ त्ति प्रादिग्रंतग्गहिता, तेहिं गहिहिं मज्झिल्ला वि अट्टकंदादिणो गहिया चेव भवति ।।४७०५।। __ अहवा एगग्गहणे, गहणं तज्जाइयाण सव्वेसि । तेणग्गपलंबेणं, तु सूतिता सेसगपलंबा ॥४७०६॥ उचारियसिद्धा. तस्स पलंबस्सिमे भेदा सव्वं पि य तं दुविहं, अामं पक्कं च होति नायव्वं । आम भिण्णाभिण्णं, एमेव य होति पक्कं पि ॥४७०७॥ दो भेदा-मं पक्कं च, जं तं प्रामं तं भिण्णं अभिष्णं वा, पक्कं पि एवं भिण्णाभिण्णभेदेण भाणियव्वं ।।४७०७।। तत्थ प्रामस्स इमो निक्खेवो नाम उवणा आमं, दव्वामं चेव होति भावामं । उस्सेतिम संसेतिम, उवक्खडं चेव पलियामं ॥४७०८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy