________________
४८२
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-१२
भित्तं तु होइ अद्धं, चोयं जे जस्स केसरा होति ।
मुहपण्हकरं हारिं, तेण तु अंवे कयं सुत्तं ॥४६६६॥ पुव्वर्ट कंठ। चोदगाह - किं अणे माउलिंगादिया फला भक्खा. जेग अंबं चेव णिसिज्झति ?
प्राचार्याह - एगग्गहणा गणं तज्जातियाणं ति सव्वे संगहिया । अंबं पुण मुहपण्हं - पच्छद्धं । अंबेण मुहं पल्हाति -प्रस्यंदतीत्यर्थः । किं च "हारितं" - जिव्हेन्द्रियप्रीतिकारकमित्यर्थः । प्रनेन कारणेन अंबे सूत्रप्रतिबंधः कृतः ।।४६६६॥ अन्याचार्याभिप्रायेण कृता गाथा -
"अंबं केण ति (थेवेण) ऊणं डगलद्धं भित्तगं चतुब्भागो।
चोयं तयाओ भणिता, सालं पुण अक्खुयं जाण ॥४७००|| थोवेण ऊणं अंबं भण्णति, डगलं अद्ध भण्णति, मित्तं चउमागाद्री, तया चोयं भवति, नखादिभि भक्खुष्णं सालं भण्णति, भक्खु - अंबसालमित्यर्थः । पेसी पूर्ववत् ॥४७००॥
सच्चित्तं व फलेहि, अग्गपलंवा तु मतिता सव्वे ।
अग्गपलंबेहिं पुणो, मूलपलंबे कया सूया ॥४७०१॥ कंत्र तत्थ इमे अग्गपलंबा -
तल णालिएरि लउए, कविट्ठ अंबाड अंबए चेव ।
एवं अग्गपलंब, णेयव्वं आणुपुबीए ॥४७०२।। जणपसिद्धा एते । "माणुपुलि' त्ति एसेव तलादिगा ॥४७०२॥ तत्थ मूलपलंबं इमं -
झिझिरि सुरहिपलंबे, तालपलंबे य सल्लपल्लंबे ।
एयं मूलपलंचं, नेयव्वं आणुपुवीए ॥४७०३॥ झिज्झरी वल्ली, पलासगो सुरभी सिम्गुगो सेसा जणपसिद्धा । एप वि प्राणपुल्वीझिझिरिमादी ।।४७०३।।
चोदगाह -
जति मूलग्गपलंबा, पडिसिद्धा णणु इदाणि कंदादी।
कप्पंति न वा जीवा, को व विसेसो तदग्गहणे ॥४७०४॥ यदीत्यभ्युपगमे। मूलपलंबा अग्गपलंबा य पडिसिद्धा, ण पुण कंद-मूल-खंघ-तया-साल-पवाल-पत्त-पुष्फ च पडिसिद्धा। जम्हा एतेसि पडिसेहं करेह तेण मे मती-अवस्सं एते कप्पंति पडिग्गाहित्तए, जीवा वि होतया ।
१ शतद्रुवृक्षः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org