SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ४७६ सभाष्य-चूणिके निशीथमूत्र [सूत्र ४४-४५ णवरं - "जयणाए प्रोभास" त्ति अस्य व्याख्या - परिसाए मज्झम्मि पि, अद्धाणोभासणे दुविह दोसा । तिप्पमितिगिहादिडे, दीवण ता उच्चसद्देणं ॥४६८४॥ जे अढाणोभासणे दुविहा भद्दपंतदोसा भणिता, ते चेव परिसामझातो वि उट्ठविज्जते दोसा भवंति । अह पागाई विक्खणं ताहे भण्णति - तिप्पमितिगिहादितु इदाणि तुझ सगासे मागता । f: कज्ज ? ताहे साधू भणंति- इहेव भणामो, कि ता एगते भणेमो ? तेण अन्भगुण्णातो तत्थेव भणंति । प्रहवा भणेज - एगते गच्छिमो, ताहे एगते ऊसारिज्जति । तत्य वि उच्चेण सद्दे ण जहा अण्णो वि सुणेति तहा जायंतीत्यर्थः । __ अधवा इमो विधी जत्थ उ ण होज्ज संका, संकेज्ज जणाउले व पणयता । सो पडिचरतुद्रुतं, अण्णेण व उट्ठवावेइ ॥४६८॥ जत्थ साधुणा पोसारिजमाणे जणस्स संका ण भवति तत्थ वा ओसारिजति । जत्थ साधू बहुजणमझे मगंतो संकति तत्थ सो साधू तं पडिग्गहमामि सयमेव उद्वितं पडियरइ ति पडिक्ख ति ति वुतं भवति । अध तुरं ति तो अण्णेग परिसामज्झातो उट्ठवावेति । एम जयणा ॥४६८५।।। जे भिक्खू पडिग्गहनीसाए उडुबद्धं वसइ, वसंतं वा सातिज्जति ।।सू०॥४४॥ जे भिक्खू पडिग्गहनीसाए वासावासं वसइ, वसंतं वा सातिज्जति तं सेवमाणे बावज्जइ चाउम्मासियं परिहारहाणं उग्धाइयो।सू०॥४५॥ अण्णे मासकप्पवासाजोग्गा वा खेत्ता मोत्तुं एत्थ पादे लभिस्सामो त्ति जे वसंति, एत्थ पादे णिस्सा भवति । एयाए पादणिस्साए । उदुबद्ध मासं वा, वासावासे तहेब चउमासं । पादासाए भिक्खू , जं वसति आणमाईणि ॥४६८६।। जइ वि उडुबद्ध मासं वसइ, वरिमाकाले य च उमासं, तहा वि पादासाए, कालातिक्कम अकरेंतस्स वि प्राणादिया दोसा, चउलहुं च से पच्छित्तं ॥४६८६।। अथवा - तं उडुबद्ध वासावासं वा पादणिस्माए वमतो गिहीणं पुरतो इमं भणानि - पातणिमित्तं वसिमो, इहं च मो आगता तदट्ठाए । इति कहयंते सुत्तं, अध नीत तो णितियदोसे ॥४६८७॥ जागह हे साय ! अम्हे पादगिमिनं वसामो. इह वः आगता वरं पादे लभिस्सामो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy