SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ भाष्य गापा ४६८४-४६८१] चतुर्दश उद्देशकः एवं कहेंतस्स चउलहू सुत्तणिवातो ति । प्रथ मासकपातीतं वसति, वासातीतं वा वसति, तो मासलहु चउला य, जे हेट्ठा गीयदोसा वण्णिता, ते सव्वे प्रावज्जति । तम्हा ण वसेज्जा ॥४६८७॥ भवे कारणं जेण पादणिस्साए वि वसेज्जा - असिवे प्रोमोयरिए, रायदुढे भए व गेलण्णे । सेहे चरित सावय भए व जयणाए संवसते ॥४६८८॥ कंठा णवरं - वसियव्वे इमा जयणा - गेलण्णसुत्तजोए, इति लक्खेहिं गिही परिचिणंति । जा उज्झिण्णा पादा, ण य तं पडिबंधमक्खेंति ॥४६८६।। उडुबद्धवासाकालं वा अतिरित्तं वसंता गिलाणलक्खेण वसंति, सुत्तग्गाहीण वा इह सुत्तपाढो सरति, गाढाणा गाढ जोगीण वा इह जोगो सुज्झति । "इति" उपदंसणे एवमादीहिं “लक्खेहि" ति - प्रशस्तभावमायाकरणमित्यर्थः। गिही परिचिणंति - जेसि पाता अत्यि गिहीणं तेसि समाणं परिचयं करेंति जाव ते पादा उज्झिज्जंति --णिप्पण्णाणं अप्पणो वि य णिमित्तं उम्भेदं कुर्वतीत्यर्थः । ण य तेसि गिहत्थाणं कहिति । जहा इह पम्हे पादगिमित्तं ठिता, न तत्प्रतिबंध कथयति ॥४६८६।। ।। इति विसेस-णिसीहचुण्णीए चोइसमो उद्देसओ सम्मत्तो ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy