SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४६७६-४६८३ ] चतुर्दश उद्देशकः ४७५ अहवा - गा "विक्खणं" ति साहुस्स संबज्झति । गाढं अतीव विक्खणं विस्तरणं, जाहे अतीव साहू विस्तरतीत्यर्थः, ताहे अण्णत्थ वि अट्ठाणठितं दट्ठ भणंति - अम्हे तुझ सगासं पागता घरे य तयो वारा, गविट्ठो भासि ।" ताहे सो भणेज्ज - किं कज्जं? ताहे साहुणो तस्स कारणं दीवेति - "तुज्झ पायं अत्थि, तं देह" त्ति ।।४६७६।। ताहे च्चिय जति गंत, ददाति दिटे व भणति एज्जाह । - तो कप्पती चिरेण वि, अदिढे कुज्जुग्गमेकतरं ॥४६८०॥ जति तेहिं साहूहिं तं पादं ण दिलै मासि तो जति सो दाता तेहिं साहूहिं सह घरं गंतुं देति तो कप्पति अह भणति - पुणो एज्जह, तो उग्गमदोसकरणासंकाए ण कप्पति पच्छा । अह तं साहूहि दिटुं पादं भासि जति भणेज्ज - पुणो एज्जह, तो तं चेव पादं सुचिरेण वि देंतस्स कप्पति, अण्णं ण कप्पति ॥४६८०।। जे भिक्खू णायगं वा अणायगं वा उवासगं वा अणुवासगवा परिसामझाओ उहवेत्ता पडिग्गहं अोभासिय अोभासिय जायइ जायंतं वा सातिज्जति ॥सू०॥४३॥ जे भिक्खु णातगाई, परिसामझाओ उट्ठवेंताणं । ओभासेज्जा पादं, सो पावति आणमादीणि ॥४६८१॥ कंठा चउलहू पच्छित्तं, प्राणादिया य दोसा । इमे अण्णे य दोसा दुपदचउप्पदणासे, हरणोद्दवणे य डहण खुण्णे य । तस्स अरी मित्ताण व, संकेगतरे उभयतो वा ॥४६८२।। जो सो परिसामझातो उद्वितो तस्स जे प्ररी परीण वा जे मित्ता तेसि तदिवसं चेव ग्रहासमा वत्तीए दुपदं दासो दासी वा चउपदं प्रश्वादि णटुं हरियं वा अडाडा, एतेसि वा कोति सयणो उद्दवितो, घर खलं थाणं वा दड्डं, खेत्तं वा खयं, (तो) संकेज्ज - "कल्लं पव्वइएणं अमुगो परिसामझातो मोसारिओ' त्ति। तेसि एगतरं संकेज्ज - साहुं अधवा तं प्रोसारितं । अहवा - उभयं पि संकेज्ज, तत्थ संकाए चउगुरु णिस्संकिए मूलं, जे वा ते रुट्टा डहण-हरणपंतावणादि करेज्ज तण्णिफणं पावेज्ज, जम्हा एवमादी दोसा तम्ह परिसामझामो गायगादी णो कप्पति उस्सारेउं ॥४६८२।। कारणे पुण कप्पति, तं च इमं कारणं - असिवे प्रोमोयरिए, रायदुढे भए व गेलण्णे । सेहे चरित्त सावय, भए य जयणाए ओभासे ॥४६८३॥ कंठा Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy