SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ४७V सभाष्य-चूणिके निशीथसूत्रे । सूत्र-४३ पडिवस नस्स गामो अंतरपल्लिगा वा अण्णो वा पडिगामो भणति । दोण्हं गामाणं अंतरे मज्झे खेत्ते खलए वा पहं पडिपहो भण्णति । उन्मामातिगस्स अभिमुहो पहे मिलिज्जा एस पडिपहो। वा सद्दातो गिहं वज्जेत्ता अण्णत्थ वा जत्थ एरिसा रच्छादिसु मग्गइ । एवमादिएसु ठाणेसु जति तं सण्णायगादिपायं प्रोभासेज्जा तो प्राणादिया दोसा चउलहुं च पच्छित्तं ॥४६७५॥ इमे य भद्द-पंतदोसा भवंति - असती य भद्दओ पुण, उग्गमदोसे करेज्ज सव्वे वि । पंतो पेलवगहणं, अद्धाणोभासितो कुज्जा ॥४६७६।। भद्दो चितेति - एयस्स साघुस्स अतीव आदरो दीसति जेण में अट्ठाणगतं प्रोभासति, भारियं से किं चि कज्जं । सो भद्दगो अप्पणो असति पादस्स सोलसह उग्ग मदोसाणं अण्णयरेणं दोसेण करेत्ता देज्ज । सव्वेहि वा उग्गमदोसेहिं बहुपादे करेत्ता देज्ज । एगपादे पुण सव्वुग्गमदोसा ण संभवंतीत्यर्थः । पतो पूण अडाणे अोभट्ठो कतो मम एत्थ पायं ति पेल वग्गहणं करेज्ज, "प्रणालोइयपुवावरकारिणो पेल्लवा एए" ति ण देज्ज, अहवा - अद्धाणे भद्दो रुट्ठो संतं पि ण देज ॥४६७६।। अतिप्रातरो से दीसति, अद्धाणगयं पि जेण मग्गंति । भदगदोसा एए, इतरो संतम्मि उ ण देज्जा ॥४६७७॥ ''इयरो" त्ति पंतो, सेसं गतार्थम् ॥४६७७।। जम्हा एवमादिदोसा भवंति - तम्हा सट्ठाणगयं, नाऊणं पुच्छिऊण ओभासे । वितियपदे असिवादी, पडिवहमादीसु जयणाए ॥४६७८|| सट्टाणं घरे ठितं, नातूणं ति अत्थि एयस्स पातं, दिटुं वा पातं, पुच्छित्तं कस्सेयं ति, ? अण्णेण कहियं-अमुगस्स । ताहे अोभासियव्वं । प्रणाए अपुच्छिए वा पुवुत्ता दोसा भवंति । बितियपदेणं प्रदाणगयं पि प्रोभासेज्ज । जत्थ जइ जहुत्तेण विहिणा पाया लभंति तत्थ जति असिवादिकारणा ताहे तत्थेव पडिवसभातिसु प्रद्धाणगयं पि जयणाए प्रोभासेज्ज ॥४६७८॥ का जयणा ? इमा 'तिप्पमितिघरा दिडे, गाढं वा विक्खणं णहिं दटटुं । बेंति घरे ण दिवो सि, किं कारण ताहिं दीवति ॥४६७६।। जाहे णायं हिस्संकियं एयस्स अस्थि पायं दिटू वा ताहे अविरतिगा प्रोभासेज्जा । जति ताहे दिगं तो लटुं। अह सा भणेज्ज - "घरवती जाणति ।" ताहे सो घरट्टितो प्रोभासिज्जति । ' प्रह ण दिवो ताहे घरे भण्णति - "अक्खेज्जह तस्स. जहा तुझ समीवं पव्वडता प्रागय" ति । पुणो बितियदिणे । एवं ततिए वि । एवं ततो वारा घरे अदितु । प्रदवा- घरे दिट्ठो तस्स पुण गाढो "विक्खणो" ति -किच घरकत्तव्वताए अवखणितो णिग्गतो ण मग्गितो ति। । १तिप्पभिति, इत्यपि पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy