________________
मभाष्य-इणिके निशीयसूत्रे
[सूत्र १
पायरिमो पायरियं आगाढं वदति छेदो। मायरिमो वसमं । प्रायरिमो मिक्खं फै। पायरियो खुडुवा ॥२६२२॥
वसभे छग्गुरुगाई, छल्लहुगा भिक्खू खुड्ड गुरुगाई ।
अंतो पुण सिं चउलहू, मासगुरु मासलहुश्रो य ॥२६२३।। वसभो मायरियं आगाढं वदेति ६ (यु)। वसभो वसमं ६ (ल) वसभो भिक्खु द्वा। क्सभो
भिक्खू पायरियं मागाढं वदति । भिक्खू वसभं ड्रा। भिक्खू भिक्खं । भिक्खू खुडं मासगुरु ।
खुड्डुप्रो पायरियं प्रागाढं वदति ड्रा। खुडुग्रो वसभं डू। खुडो भिक्स मास लघु । खुड्डो खुड्यं मासलघु ॥२६२३॥
अहवा - अन्यः प्रायश्चित्तक्रमः ।
पंचण्हायरियाई, चेया एक्केक्क हासणा अहवा।
राईदियवीसंतं, चउण्ह चत्तारि वि विसिट्ठा ॥२६२४॥
आयरिय वसभ भिक्खू थेरो खुड्डो य छेदादी बीसराइंदियाइ अंते एतेणं चेव चारणियपयोगेणं चारेयव्वं । जत्थ जत्थ चउगुरुगं तत्थ तत्थ सुत्तणिवानो दट्टब्वो ॥२६२४॥
अहवा - पुन्वुत्ताण चउण्डं च उगुरुगं तवकालविसेसियं । अहवा - सव्वेसि प्रविसिटुं चउगुरु ॥२६२४॥
जं चेव परहाणे, सायंतो उ पावए ओमं ।
तं चेव य प्रोमो वि य, आसाइंतो वि रायणियं ॥२६२५।।
परहाणं परं प्रधान ज्येष्ठमित्यर्थः । जं सो प्रोमं प्रासादेंतो पावति, प्रोमो वि तं चेव जेहूँ प्रासादेतो पावति ॥२६२५॥
एएसामण्णयरं, आगाढं जो वदे भदंतारं ।
सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥२६२६॥ . असंखडादयो दोसा, पक्खापक्खग्गहणे य गच्छभेदो ॥२६२६।। कारणे भणेज्जा वि -
वितियपदमणप्पज्म, अप्पो वा वएज्ज खिसंतो।
उवलंभट्ठा य तधा, सीयंते वा वदेज्जा हि ॥२६२७॥
प्रणवज्झो वा साहू भणेज्जा, अणवज्झो बा भदंतो भगेज्ज । अप्पभो वा भगेज खिसणपरं मदंतं । सो आयरिओ बहुस्सुमो जातिहीणो सीसपडिच्छर अभिक्खं जानिमावीहिं खिसति, सो सुसत्ये उवजीविउं न सक्केति, ताहे तस्स जातिसरणाए खिसं उवासंभं वा करेज । जो आयरियो जाइहीको "अहं ण णजामि" त्ति रणे साहू जातिमातिएहिं खिसति ॥२६२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org