SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ दशम उद्देशकः प्रथमे वयसि वर्तमानः त्रिदशवत् वयवं, जो वा जम्मि वए ठितो तस्स तहा गुणं भासति । उप्पत्तियादिबुद्धिजुतो बुद्धिमं । धारणा दृढस्मृतिः । बहुबहुविषक्षिप्रानिश्रितासंदिग्ध वाणां उग्गहं करेति । कोहादिणा सीलेण जुत्तो सीलवं । चक्कवालसामायारीए जुत्तो कुसलो वा एते प्रत्था सव्वे सूयासूएहिं भाणियव्वा । भाष्यगाथा २६०६-२६२२ ] एक्क्का सा दुविहा, संतमसंता य अप्पणि परे य । पच्चक्ख परोक्खा वि य, असंत पच्चक्ख दोसयरा || २६१७॥ आतगता असूया, परगता सूया । प्रसूया संतासंता य । सूया वि संतासंता य । जहत्येण ठियं संतं । श्रभूतार्थं प्रनृतं असंतं । परस्स जं पभासति तं ( परोक्खं ) पच्चक्खं वा श्रसंतं पच्चक्खं महंत दोसतरं भवति ।। २६१७।। अहवा - इमेहिं श्रप्पाणं परं वा पसंसति निंदति वा - गणिवायते बहुमुते, मेधा वायरिय धम्मकहि वादी । अप्पकसाए धूले, ते दी य मडहे य || २६१८| || म्हे खमणा ण गणी, को गणित्रसह सह विरोहो थे । एस असूया सूया, तु णवरि परवत्थु - गिद्देसो ॥२६१६॥ १ लघु । गणिं व गणिं ब्रूया, गणिं व अगणिं तु हासमादीहिं । एवं सेसपएस वि, सप्पडिवक्खं तु यव्वं ॥ २६२०॥ t सेसा पदा बहुस्नुयादिया । विचित्तं बहुयं च सुयं बहुस्सुतो । तिविधो मेघावी - गहण धारणा-मेरामेधावी य । श्रारिनो गच्छाहिवती, तत्येवं भासति श्रम्हे के प्रायरियतस्स जे सामायारि पि ण याणामो । हवा भणाति तुमं को आयरियत्तस्स, जो सामायारि पिन याणसि । चउव्विहाए श्रवखेवणिमादियाए घम्मकहालद्वीए जुत्तो । ससमयपरसमएसु कतागमो उप्पण्णप्पतिभो वादी । बहु अल्पकषायं । क्रियासु प्रदक्षः स्थूरः । तनुर्दक्षः । जड्डामो थूर देहा को तगुदेहेहि णे सह विरोहो । घट्टेमो निच्च उर्वार महसरी रेह को विरोहो थे । णिदं वा करेति श्रुती य । परमप्पणी कहंतरं जाउं परवयणपयोगवसा पच्चुत्तरमप्पणा देति ॥ २६२० ॥ एतेसामण्णतरं गाढं जो वदति तस्सिमा सोही । ३ छेदादी आरोवण, नेयव्वा जाव मासियं लहुयं । aare वसभम्मिय, भिक्खुम्मि य खुड्डए चेव || २६२१॥ आयरि आयरियं, आगाढं वयति पावइ च्छेयं । सभे छग्गुरु भिक्खुम्मि च्छलहू खुड्डए गुरुगा || २६२२|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy