SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१ . ८९ सूयासूयवयणाणं इमेहिं दारेहि सरूवं जाणियव्वं - जाति-कुल-रूव-भासा, धण बल परियाग जस तवे लाभे । सत्त-वय-बुद्धि धारण, उग्गह सीले समायारी ॥२६०६॥ दा० गा० अम्हे मो जातिहीणा, जातीमंतेहि को विरोहो णे । एस असूया सूया, तु णवरि परवत्थु-णिद्देसो ॥२६१०॥ लोकप्रसिद्धं उल्लिंगितवचनं सूचा । अत्र तादृसं न गृहीतव्यं, इह तु परं दोषेण सूचयति स्पष्ट मेव दोषं भाषतीत्यर्थः । परवत्थु -णिद्देसो णाम भदंतं चेव भणति - तुम जातिहीणो ति । अम्हे मो कुल-हीणा, को कुलपुत्तेहिं सह विरोहो णे । एस असूया सूया, तु णवरि परवत्थु-णिदेसो ॥२६११॥ अम्हे मो रूव-हिणा, सरूवदेहेसु को विरोहोणे । एस असूया सूया, तु णवरि परंवत्थु-णिद्देसो ॥२६१२।। अम्हे मो अकतमुहा, अलं विवाएण णे कतमुहेहिं । एस असूया सूया, तु णवरि परवत्थु-णिद्देसो ॥२६१३।। वाग्मी-कृतमुखः । भासाए द्वितीयव्याख्यानम् - खर-फरुस-णिठ्ठरं णे, वक्कं तुझ मिय-महुर-गंभीरं। एस असूया सूया, तु णवरि परवत्थु-णिद्देसो ॥२६१४॥ सरोसवयणमिव अकंतं खरं, प्रणय-नेह-णित्तण्हं फरुसं, जगारादियं अणुवयारं णिठुरं, "" इत्यात्मनिर्देशे, अक्खरेहि मितं, प्रत्थअभिधाणेहिं मधुरं, सरेण गंभीरं ॥२६१४॥ अम्हे मो धण-हीणा, आसि अगारम्मि इड्रिमं तुम्भे । एस असूया सूया, तु णवरि परवत्थु-णिद्देसो ॥२६१॥ एमेव सेसएसु वि, जोएयव्वा असूय-सूयाओ। आतगता तु असूया, सूया पुण पागडं भणति ॥२६१६।। अप्पणो दोसं भासति, ण परस्स एसा असूया । ण अप्पणो, परस्स फुडमेव दोसं भासति एसा सूया, सूयंतीत्ति सूया । प्रोरसबल - युक्तो 'बलवान् । परियायो प्रव्रज्याकालः । लोके ख्यातिर्महात्मा इति यशः, संजमो वा चउत्थादिप्रो तवो । आहारोवकरणादिएसु लद्धिमं लाभो । सत्वेन युक्तः शक्तो वा शक्तः । १ गाथाचतुर्थ सूचितपदव्याख्या। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy