SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ दशम उद्देशकः उक्तः नवमोद्देशकः । इदानीं दशमः । तस्सिमो संबंधो - मा भुंज रायपिंड, ति चोइतो तस्थ मुच्छितो गिद्धो । खुज्जाती मा वच्चसु, आगाढ च उप्पती दसमे ॥२६०६॥ गुरुणा चेतितो मुच्छिय गिद्धे एकार्थवचने । अहवा - तं भुजतो संजमासंजमं ण याणति मूचितवत्, मुच्छितो अभिलाषमात्रगृद्धः । अहवा - खुजादियाणमालयं बम्नेति । चोषितो भागाढवयणं भणेज। एस उप्पत्ती प्रागाढवय. गस्त । दसमुद्देसगस्स एस संबंधो ॥२६०६॥ जे भिक्खू भदंतं आगाढं वदति, वदंतं वा सातिज्जति ॥२०॥१॥ "" इति निह से, "भिक्खू" पुग्ववणिग्री, "भदि कल्याणे सुखे च दीप्तिस्तुतिसौख्येषु वा", माहात्म्यस्म सिलोक: "भदंतो" भाचार्यः । प्रत्यर्थ गाढं पागाउँ । “वद् व्यक्तायां वाचि" अण्णं वा वदतं मणुमोदेति । णिज्जुत्ती आगादपि य दुविहं, होइ असूयाइ तह य सूयाए। एएसिं पत्तेयं, दोण्हं पि परूवणं वोच्छं ॥२६०७|| मागाढं द्विविध - अमूताए सूताए वा ।।२६०७।। 'आगाढफरुसोभयमुत्ताण तिण्ण वि इमं सरूवं - गादुत्तं गृहणकर, गाहेतुम्हें व तेण आगाढं । हरहितं तु फरसं, उभए संजोयणा गवरं ॥२६०८। गाढं उक्तं गाढुत्तं, तं केरिसं ? "ग्रहणकरं" अन्यस्यास्यातुं न शक्यते। अहवा - सरीरस्योल्मा येनोक्तेन जायते तमागाई। णेहरहियं निप्पिवासं फरसं भण्णति । गाढफरुसं उभयं, ततियसुत्ते - संजोगो दोण्ह वि ॥२६०८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy