SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २६२३-२६३४] दशम उद्देशकः तस्स अण्णावदेसेण इमा खिसा - जातिकुलस्स सरिसयं, करेहि ण हि कोहयो भवे साली। श्रासललियं वरामो, चाएति न गद्दभो काउं ॥२६२८|| तुज्झ वि बं कुलं जाती वा तं अम्हेहिं परिणायं तो अप्पणो चेव जातिकुलं सरिसं करेहि। मा कोद्दवसमाणो होउ भप्पाणं सालिसरिसं भण्णतु। णो वा गद्दभसमाणेहि होउं जाती अस्सललितं काउं सक्कति ॥२६२८॥ विरूवेण खिसमाणो इमं भण्णति - रुवस्सेव सरिसयं, करेहि ण हु कोद्दवो भवे साली। आसललियं वराओ, चाएति न गद्दभो काउं ॥२६२६॥ कंठा वायगो-गणी, पायरियो वा, जेण कतो तस्सिमा खिसा - अह वायगो ति भण्णति, एस किर गणी अयं च पायरिओ। सो वि मण्णे एरिसओ, जेण को एस आयरिओ ॥२६३०॥ इमो उवालंभो खिसते । सीतंते वा - जाती-कुलस्स सरिसं, करेहि मा अप्पवेरिओ होहि । होज्ज हु ते परिवातो, गिहि-पम्खे साहु-पक्खे य ॥२६३१॥ परिवयणं परिवातो अयसो प्रगुणकित्तणं इत्यर्थः ॥२६३१॥ अहवा- इमो उवालंभो जुत्तं णाम तुमे वायएण गणिया व एरिसं काउं। आयरिएण व होउं, काऊणं किं च काहामो॥२६३२॥ जुत्तमिति युज्यते योग्यं वा, णामशब्द: पादपूरणे, इदं, नेति निर्देशे, वाचको वा पायरियस्स वा होउं किं एरिसं काऊण जुजति । अह तुम्भे चेव मजायरवखगा होतुं करेह तो अम्हे कि काहामो।।२६३२।। सीदंते वा इमो उपालंभो अहया ण मज्ज जुत्तं, भदंत एयारिसामि वो जे । गुरुभत्ति-चोइतमणो, भणामि लज्ज पयहिऊणं ॥२६३३॥ कंठा कि चान्यत् - वरतर मए सि भणितो, न यावि अण्ण पच्चुवालद्धे । छण्णे मम वेण्णणं, भणेज्ज अण्यो पगासेंतो ॥२६३४॥ प्रहं ते पच्छष्णे दोसपच्छायणं करेंतो भणामि, अण्णो पुण दोसकित्तणं करेंतो बहुजणमझे भणेज्ज, तेण वरतरं मए सि भणितो ॥२६३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy