SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ भाभ्यगाथा ४६२६-४६३५ ] चतुर्दश उद्देशक: ४६ १ प्रचारणिज्जं लक्खणजुत्तं तम्मि घरिज्जते दुविधा विराहणा भवति - प्रायसंजमेसु सा य पुम्बुत्ता मोहणिज्जुत्तीए । हुडे चरितभेदोत्ति - "दुप्पत्तं खीलसंठाणे, नत्थि ठाणं ति णिद्दिसे ।" जम्हा एवमा देदोसा तम्हा भलं थिरं धुवं धारणिज्जं धारेयव्वं ॥। ४६३०॥ प्रववादतो प्रणलादिया वि धारेयव्वा असि प्रोमोरिए, रायदुट्ठे भए व गंलण्णे । सेहे चरित्तसावय, भए य जयणाए गेहेज्जा ॥ ४६३१॥ सिवादी मायभूमीए होज्ज अंतरा वा जयणाए गेव्हिज्जति । का जयणा ? इमा - चत्तारि मासे प्रहाकडं गनेसेज्जा, दोमासे भ्रप्पपरिकम्मं, बहुपरिकम्मं दिवङ्कं ति । जे भिक्खू वण्णतं पडिग्गहं विवण्णं करेह, करेंतं वा सातिज्जति | | ० || १० | जे भिक्खू विवण्णं पडिग्गहं वण्णमंतं करेइ, करेंतं वा सातिज्जति | | ० || ११ ॥ इमो सुत्तत्यो - पंचहं वण्णाणं, अण्णयरजुतं तु पाददुव्वण्णं । दुषण्णं च सुवण्णं, जो कुज्जा श्राणमादीणि ||४६३२|| सुभवण्णं च दुष्णं करेति । दुवष्णं पातं सुत्रणणं करेति । जो एवं करेति तस्स प्राणादिया दोसा भवति । duraavari पुण, णो णवपादे पधोवणादीणि । दुग्गंधं च सुगंधं, जो कुज्जा आणमादीणि ||४६३३॥ पढमपादेण 'वष्णविवच्चाससुत्त गहियं । बितियपादेग णो णवं पादं लद्धमिति धोवणादी करेज, एव सुतं गहियं । ततियपाएण उणो सुब्भिगंषं पायं लद्धमिति सीतोदगादीहि घोत्रति एयं सुत्तं गहियं । एस बाहुसामिकया गाहा । एतीए तिणि दि मुत्ता फरिमिया । कहं पुण वण्णविवच्चासो ? भण्णइ - उन्होद - छगण - मट्टिय, छारादीएहि होइ उ विवण्णं ।' मक्खणकक्कादीहि उ, धूमेण य जायते वण्णो ||४६३४ ।। उन्होदगेण पुणो पुणो घोत्रमाणं छगणादीहि य प्रलिप्यमाणं विवष्णं भवति । तेल्लादिया मक्खिज्जत खदिरबीय कक्कादीहि य पुणो पुगो घोन्यमाणं मनखेऊग य धूमट्टागे कज्जति, एवमादिएहि farmer वष्णो भवति ||४६३४ ॥ कीस पुण वण्डु विवष्णं करेति ? भण्णइ - मा णं परो हरिस्सति, तेनाहडगं ति सामि मा जाणे । वणं कुणति विवणं, विवष्णे हरणं नवरि णत्थि || ४६३५ || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy