SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ समाष्य-चूणिके निशीथसूत्रे [ सूत्र १-११ जे भिक्खू पडिग्गहं अलं थिरं धुवं धारणिज्जं न धरेइ, न धरतं वा सातिज्जति । सू०॥६॥ इमो सुत्तत्यो - अगलमपज्जर्स खलु, अथिरं अनुढं तु होति णायव्वं । अधुवं च पाडिहारिय, अलक्षणमधारणिज्ज तु ॥४६२६॥ कंठा प्रणलं अथिरं अधुर्व अधारणिज्ज - एतसिं तु पदाणं, भयणा पण्णरसिया तु कायव्वा । एत्तो एगतरेणं, गेण्हताणादिणो दोसा ॥४६२७॥ एतेसिं चउण्ह पदाणं भंगा सोलस कायव्वा । अंतिमो सुद्धो । सेसा पण्णरस, तेसिं पण्णरसण्हं प्रणतरेण वि गेहतस्स प्राणादिया दोसा ॥४६२०॥ तेस् परुणरससु असुद्धे सु इमं पच्छितं - पढमे भंगे चउरो, लहुगा सेसेसु होति भयणा तु । । जा पण्णरसो भंगो, तेसु तु सुसंऽतिमो सुद्धो ॥४६२८।। पढमे मंगे चत्तारि चउलहुगा, जेण चत्तारि वि पदा प्रसुद्धा । सेसपदेसु भयण त्ति जत्थ भंगपदे जत्तिया पदा प्रसुद्धा तत्य तत्तिया चउलहू दायचा । पढमभंगातो प्रारम्भ जाव पण्णरसमो भंगो, एतेसु सुत्तणिवातो । मंतिमो पुण सुद्धत्तणतो अपच्छिती ।।४६२८॥ अणलादियाणं इमे दोसा -- श्रद्धाणादी अणले, अदेंत-देंतस्स उभयो हाणी । अथिरधुवे मग्गंते, हाणेसण बंधणे चरणं ॥४६२६॥ प्रवाणपडिवण्णादियःण प्रणलपादे प्रपज्जत्तियं भत्तमिति काउंण देज्ज, ग्रह देति तो प्रप्पण। हाणी, एवं अणले उभयथा वि दोसा । भयिरं भदढं, तम्मि भग्गे अण्णं मग्गेतस्स सुनत्थाणं हाणी। अलभंते वा एसणाघातं करेज्ज । अधुवं पाडिहारियं, तम्मि गहिते अण्णं मग्गंतस्स सुत्तत्थहाणी। अलभंतो वा एसणाघातं करेज्ज । प्रह भग्गं बंधति, एग-दुग-तिगबधणे चरणभेदो भवति ।।४६२६।। पुणरवि अधुवे दोसी भण्णति - अधुवम्मि भिक्खकाले, गहितागहितम्मि मग्गणे जं तु । दुविहा विराहणा पुण, अवारणिज्जम्मि पुव्वुत्ता ॥४६३०॥ __ अधुवं पाडिहारियं, तं घेत्तुं भिक्खाकाले भिक्खंतो तत्थ भिक्खाए गहियाए अहिताए वा पृथ्वसामिणा मम्गितं जति तस्स तं देति तो मप्पणो परिहाणी। मह ण देति तो सो पुव्वसामी रूसति, रुट्ठो य जंतु काहिति वसहीतो दिवा रातो वा प्रासियावेज्जा, तस्स वा दव्वस्स 'अण्णस्स वौच्छेदं करेज्ज, असम्भवयहिं वा पाउसेज्ज । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy