________________
૪૬૨
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र १२-२१
. वणुज्जलं मा मे परो हरिहि ति नेण विवणं करेति । अहवा-तं पातं तेणाहर्ट मा मे एयं पुव्वसामी जाणिस्सति तेण वा विवणं करेति, अहवा - तं पायं विवष्ण पि तेणाहर ति काउंमा पुव्वसामो जाणिस्सइ तेग वणगड्ढ करेति, रागेण चतुगुरु, विवणकरणे हरणसंभवो गत्थि ॥४६३५।। णिरत्थे परिकम्मणे इमे दोसा -
घसणे हत्थुवघातो, तदभवागंतु सजमे पाणा ।
धुवणे संपातिवहो, उप्पिलणं चेत्र भूमिगते ॥४६३६।। घोवणे ककादिणा य प्राघसणे धातोवघातो, हत्थे कंडग भाति, परिस्समो वा । किं च तदुभवा वा पाणा प्रागंतुगा वा पाणा विराहिज्जति । संपातिमा य विवज्जति । अति उच्छोलणधोवणेण जे भूमिगता गणा ते उप्पीलाविज्जति । एस संजमविराहणा ।।४६३६॥ जम्हा एवमादिया दोसा -
तम्हा उ अपरिकम्म, पातमहालद्ध परिहरे भिक्खू ।
परिभोगमपाओग्गं, सप्परिकम्मे य बितियपदं ॥४६३७॥
उस्सग्गेण अपरिकम्मं पायं घेत्तव्यं, जहा लढस्स य पादस्स परिहारो ति परिभोगो भिक्खुणा काययो । इमं मितियपद - "परिभोगमपायोग्गं" ति विसेण वा गरेण वा मज्वेण भावियं तस्स घोवणादी करेज, छगणमट्टियादीहि वा णिक्खारेज्ज । अहवा - अप्पनहुपरिफम्म लद्धं, तस्स णियमा घोवण-घसणादी कायब्वं ॥४६३७॥
वण्णमविवण्णकरणे, विवण्णमंतस्स वण्णकरणे य ।
जे तुस्सग्गे दोसा, कारणे ते चेव जयणाए ॥४६३८॥ वणविवच्चासकरणे जे उस्सग्गे दोसा भगिता. [ कारणे ते चेव ] कारणगहियं वणड्ढ मा हरिहिति नि विवणं करेंतो जयगाए सुद्धो ॥४६३।।
अधवा -
कारणे हिंसित मा सिंगणा तु मुच्छा व उज्जले जत्थ ।
तत्थ विवज्जयकरणं, अज्झोवाए य बालस्स ॥४६३६॥ तं वशड्ड पाय सलक्षणं गाणगच्छडिणिमित्त हिसितं ति - हडमित्यर्थः । मा तस्स पुत्र्वसामी सिंगणं करिस्सति ति प्रतो तस्स वणविवज्जियं करेति । अहवा - तं वण्णड्ड दट्ठ पुणो पुणो मुच्छा उप्पज्जति जत्थपादे तत्थ वा विवण्णं कज्जति । प्रणवज्झो सेहो वा अजाणतो करेज्जा । बालस्स वा अधिकं अज्झोवताको वण्णड्ढं कीरति ति एवं वा कोरेज्ज ।।४६३६।। जे भिक्खू “ना नवए मे पडिग्गहे लद्धे" ति कट्ठ तेल्लेण वा घएंण वा
णवणीएण वा वसाए वा मक्खेज्ज वा भिलिंगेज्ज वा गवंतं वा भिलिंगेतं वा सातिज्जति ॥सू०॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org