________________
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-५
अविसुद्धोवहिविगिचणविधी इमो -
असती विगिंचमाणो, जहलाभ घेत्तु आगतो सुद्धो ।
चोदगवयणं संफासणादि जेसिं ण सिं सोहि ॥४६०६॥ असति पुत्वोवकरणस्स विसुद्धस्स प्रागच्छमाणो ज अण्णं विसुद्ध पडिग्गहादिक लभति तं पुव्वोवकरणातो अविसुद्धं पडिाहादिक विगिचति, एदं नहालाभं सुद्धं गेण्हतो अविसुद्धं परिच्चयंतो सम्बोवकरणं विसुद्धं घेतुं प्रागो।
एत्थ चोदकाह - णणु सुद्धोवकरणस्त असुद्धोधकरणसंफरिसेगं प्रसुद्धो भवति, आदिसद्दामो अविसुद्ध भत्तादिपक्खेवेण वा ।
आयरियो भण्णति - जेसि एस उवदेसो, पण्णवेति वा जे एवं, ण तेसि सोही भवति ॥४६०६॥ "असति विगिचमाणो' त्ति अस्य व्याख्या -
उवहयउग्गहलंभे, उग्गहण विगिंच मत्तए भत्तं ।
अपजत्ते तत्थ दवं, उग्गहभत्तं गिहि दवेणं ॥४६०७।। दो वि पादा जत्थ अविसुद्धा तत्थ “उवहत उग्गहलंभे," उवहतो ति अविसुद्धो, उग्गहो ति पडिग्गहो, लभे ति विसुद्ध डिग्गहो लद्धो, ताहे अविसुद्धं युवोवग्गहं विगिचति, तम्मि विगिचिते पडिग्गहो विसुद्धो, मत्तगो अविसुद्धो एरिसं जायं ।
एरिसे इमो परिभोगविही - मत्तए भत्तं गेहति विसुद्धपडिग्गहे दवं गेहति, तेण पडिग्गहदवेण मत्तगं कप्पेति।
अह मत्तगे गहितेण भत्तेण अप्पज्जत्तिय भवति ताहे तत्थ अविसुद्धे मत्ते दवं गेण्हंति, उग्गहे भत्तं गेहति । तस्स उग्गहस्स तेण अविसुद्धमत्तगगहितेण दवेण कप्पं ण देति, मा पडिग्गहस्स उवघातो भविस्सति, ताहे गिहिभायणेण दव आणेउं तेण पडिग्गहस्स कप्पं करेति । अविसुद्धमत्तगगहियदवेणं पुण लेवाडगसण्णाभूमीकज्जाति करेति ।।४६०७॥
अपहुच्चंते काले, दुल्लभदवऽभाविते व खेत्तम्मि ।
मत्तगदवेण धोवति, मत्तगलंभे वि एमेव ॥४६०८॥ अह जाव गिहिभायणे दवं प्राणेति ताव कालो ण पहुच्चति, प्रादिच्चो अत्थमणं गच्छति दवं वा दुल्लभं प्रभाविधं वा तं खेत्तं साधूहि, अभावियत्तणेण य णो अपणो भायणे दवं देति, एवमादिकारणेहि अववादतो अविसुद्धमत्तगगहितेण दवेण विसुद्धपडिग्गहस्स कप्पं करेंति, ण दोसो। विसुद्धमत्तगस्स वि लंभे प्रविसुद्ध मत्तगं विगिचंति, परिभोगे वि एवं चेव पुब्वविधी दट्टव्वो ॥४६०८॥ "२चोदगवयणं" ति पच्छद्धस्स इमं वक्खाणं -
लेवाडहत्थछिक्केण सहसा अणाभोगतो व पक्खित्ते । अविसुद्धग्गहणम्मि य, असोहि सुज्झेज्ज वा इतरं ॥४६०६।।
१गा०४६०६ । २ गा० ४६०६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org