SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४५६६-४६०५ ] चतुर्दश उद्देशक: "पच्छाकड - सिद्धपुत्त सारूवि" त्ति अस्य व्याख्या होऊण सन्नि सिद्धो, सारूवी वा वि वेटलाजीवी । संजयखेत्तं जहियं, संजयत्तणे विहरितो पुव्विं ॥४६०३|| "" संजयखेत्ते " त्ति प्रस्य व्याख्या श्रासि तत्व वा उर्वाहि उप्पाएंतोति । - सो उष्णिक्तो गिहियाणुव्वम्रो सण्णी ग्रासी दंसणसावगो वा सिद्धपुत्त सारूवी वेटलाजीवी होऊण जेमु खेत्ते ठितो प्रासी तेसु चेव खेत्तेसु जे मण्णे सष्णिमादिया पुन्वपरिजिया वा तेसु जति से पुग्वोवही उवहतो गत्थि वा तो वि सुद्धोवह उप्पाएंतो प्रागच्छति जति य गीतो । “संजयखेत्तं ।” जत्थ खेत्ते पुव्वं उज्जयविहारेण विहरितो 81 अहवा - "पुञ्च" ति - एत्थ पुव्वं उवही उप्पारयन्वो पच्छा सष्णियादिएसु ति ॥ ४६०३ ॥ "" दिट्ठी य परिजिते" त्ति अस्य व्याख्या जाति एसणं वा, सावग दिट्ठी उ पुव्वझुसियो वा ! 'वेंटलभावे णेण्हि, किं धम्मो ण होति गिव्हेज्जा ||४६०४ ॥ जो एसाविधि जाणति सो दिट्टिपरिचितो भण्णति । ग्रहवा - सावगो गहियाणुत्रम्रो श्रवती वा सम्मद्दिट्टी दिट्ठिपरिचितो भणति । ग्रहवा - 'परिचितो" त्ति दिट्ठा भट्टो, पूव्वज्भुसितो पुव्वए गगामणिवासी ग्रासी, एतेसु वा उवकरण उप्पा तो प्रागच्छति ' ४५१ "वेंटलहए यत्ति" अस्य व्याख्या पच्छद्ध । वंटलभाविता - वेंटलपयोगेण परिजिता इत्यर्थः तेसि वॅटलं पुच्छंताणं भाणियव्वं - "भ्रम्हे इदाणि वेंटलं ण जोएमो ।” ग्रहवा - ते वॅटलभाविता जया प्रजातिता नेव यत्थादिदाणं देव तदा साघूहि वत्तव्यं - "इदाणि णो वेंटलं जोएमो ।" ताहे ते भणे - "कि इयरहा दिज्जमाणे धम्मो न भवति ?” एवं भणंताण गेण्हेजा, एवं वेंटल - भाविएस विसुद्धो उवकरणं उप्पाएंतो प्रागच्छति ||४६०४ || को उवधि उप्पाएंतो श्रागच्छति त्ति भण्णति - उवहयमणुवहते वा, पुव्वही तत्थ मग्गणा इणमो । गीयत्थमगीयत्थे, गीए गहणेतरे तिष्णि ||४६०५|| Jain Education International yog ही जइ प्रणुवहतो संपुण्णपडोयारो य प्रत्थि णो उप्पायंतो भागच्छति । श्रह पुव्वुवही उवहतो प्रसंपुष्णपडोयारो वा तो उप्पाएंतो भागच्छति, सो पुण गीयत्थो होज अगीतो वा । जति गीयत्थो तो उवकरणगहणं करेंतो प्रागच्छति, जेण सो सव्वं विहि जाणति । इयरोत्ति - प्रगीयत्यो सो ण उवकरणं उप्पाएंतो श्रागच्छति, जैणं तिष्णि उग्गमुप्पादनएसणदोरे ण याणति, अजाणते य उवधी उप्पाएंतो वि श्रविसुद्धो चैव ।।४६०५ ।। १ गा० ४६०१ । २ गा० ४६०१ । ३ गा० ४६०१ परिचिते ( चू० ) । ४ वशीकरणमित्यर्थः ५. गा० For Private & Personal Use Only ४६०१ www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy