SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्र कि चान्यत् -- नीसंकियो वि गंतूण दोहि वग्गेहि चोदितो एति । तक्खण णितं ण हम्मे, तहि परिणत वुत्थ उवहम्मे ।।४५६६।। गिस्संकलिंगोधावी संविग्गेहि य असंविग्गेहि वा चोदितो संतो पुणरावत्तिभावमागता जात पासत्था दियाण मज्झानो तक्खणमेव णिग्गच्छति तो उवही गोवहम्मति । अह पासत्यादिसु चेव भावो परिणमति - "एतेसि मज्झे अच्छामि" ति अपरिणमतो वि खगमेतं अच्छतस्स एगरायं वा वसंतास उवही उवहम्मति ॥४५६६॥ “परिणय विवेगो" त्ति गतं। "पडिलेहण णिक्खिवणं' ति पच्छद्धवक्खाणं - अत्तट्ठाए परस्स व, पडिलेहति रक्खिो वि हु ण हम्मे । पव्वंतस्स तु णवरि, पवेसवइगादि सा भयणा ।।४६००|| णिस्संको उपकरणं घेत्तुं गतो, गिहत्थो जातो, जं उवकरणं प्राणियं तं प्रप्पणो अट्ठा "पुणो मे णिक्खमंतस्स भविस्सति" त्ति संरक्खति, “अण्णस्स वा साधुस्स दाहामि" त्ति पडिलेहणं करेंतो, अविसद्दातो जइ विण पडिलेहेति तहावि णोवहम्मति, हुशब्दो अवधारणार्थे, पुणो कालंतरेण साधुलिंगं घेत्तुं प्रागच्छंतस्स तं वा पुव्वोवकरणं अणं वा सुद्धमुवकरणं जति पासत्यादिसु पविसति वसति वा वइयादिसु वा पडिबज्झति तो उवहम्मति उवही, इहरा णो, एस भयणा । ४६००॥ किं चान्यत् - घेत्तण य आगमणं, पच्छाकड सिद्धपुत्त सारूवा । संजमखेत्ते दिट्ठी, य परिजिते वेंटलहते य ॥४६०१॥ "२घेत्तूण आगमणं" ति अस्य व्याख्या - सारूवि सिद्धपुत्तेण वा वि उवजीवित्रो व तं उवही । केचि भणंतुवहम्मति, चरणाभावा तु तं ण भवे ॥४६०२।। जो सो पुव्वुवधी तं घेत्तूण प्रागच्छति, सो य उवधी तेण सारूवियवेसट्टितेण सिद्धपुत्त वेमट्टितेण वा उवजीवितो मासी, सो कि उवहतो अणु वहतो त्ति ? तत्थ केति प्रायरिया भणंति, जहा - "अविधिपरिभोगेग उवहतो," तं च केसि मतं अजहत्थ । कहं ? भण्णति - जतो तस्स चरणाभावो। जत्य चरणं णत्यि तत्थ उवकरणोवघातो ण चितिजति. गृहितुल्यत्वात् ।।४६०२॥ १ गा० ४६०१ । २ गा० ४६०१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy