________________
भाष्यगाथा ४५६१-४५६८ ]
चदुर्दश उद्देशक:
४५३
घेत्तणऽगारलिंग, वती व अवती व जो तु श्रोधावी ।
तस्स कडिपट्टदाणं वत्थं वाऽऽसज्ज जं जोग्गं ॥४५६५॥
जो लिंगोधावी पायरियसमीवातो चेव अगारलिंगं घेतुं गच्छति, “वइ" त्ति अणुव्वयाणि घेत्तुं गच्छति, "प्रवइ" ति सणसावतो वा होउं, तस्स प्रायरिया कडपट्टगं सगलसाडगं देति । "वत्थं वाऽऽसज्ज" त्ति पवयणुब्भावगो रायादि दिक्खितो वा जं जोगं ति जुवलं दो तिणि वा जाव हिरण्यगादी वि दिज्जति ॥४५६५।। प्रागारलिंगोहावी गतो। इमो संकिजइ -
जति जीविहिंति जति वा, वि तं धणं धरति जति व वोच्छति ।
लिंगं मोच्छिहिति संका, पविट्ठवुत्थे व उवहम्मे ॥४५६६।।
लिंगोहावी गहियलिंगो इमं चिंतेति - "जइ में सयणा भारिया वा जीवति, जति वा धणं दाइया• दीहिं अविलुतं धरेति, जति वा मातापितादिया सयणा भणोहिंति -- जहा "उणिक्खमाहि", तो रयोहरणादियं दवलिंगं मुंचीहामि । एवं ससंको गच्छंतो, जति पासत्यादिएसु पविसति वसति वा तो उवकरणं तं उवहम्मति ॥४५६६।। "ससंकलिंगोधावी" गतो।
इदाणि ""णिस्संकलिंगोधावी" अवस्सलिंग मुचीहामि त्ति। तहावि गहियलिंगो गच्छति इमेहि कारणेहिं -
समुदाणं पारियाण व, भीतो गिहिपंततक्कराणं वा ।
णेत्तुवधिं सो तेणो, पविट्ठा वुत्थे वि हु ण हम्मे ॥४५६७॥ समुदाणं ति भिक्खा, "अंतरे हिडिहामि'' ति, णगरनारे वा गिट्टत्थस्स पवेमो ण लब्भति, थाणइल्ला वा मा कयत्यहिति, गिहत्थपंता वा जे तकरा तेसि वा भीतो लिंगं ण म चति, सो भावतो असंजतो उवकरणतेणो सो दट्टव्वो । एवं णिस्संको गच्छंतो जइ पासत्यादिएसु पविसति वसति वा तहावि उवकरणं ण उवहम्मति, चरणाभावतो ।।४५६७।। णिस्संकोधावी गतो। इदाणि २“परिणय" विवेगो" त्ति अस्य व्याख्या -
णीसंको वऽणुसहो, भणेज्ज तेहुवहिमहं तु ओहामि ।
संविग्गणितगहणं, इतरेहि वि जाणगा गेण्हे ॥४५६८|| णिस्संको प्रोहावंतो संविग्गादीहि अणुसट्ठो जइ ण द्वितो भणितो य - "उवकरणं पिता मुंच" । अप्पणो वा भणेज्ज - "अहं अवस्सं पोहावीहामि, इमं पादादिगं उवगरणं पायरियाणं पावेज्जह", तं जति संविग्गेहि प्राणियं तो घेप्पति ।
जइ पुण "इयरेहि" ति-पासत्यादिएहिं प्राणियं तो जति सब्वे गीयत्था अगीयत्येहि वा परिणामगेहि मिस्सा तो घेप्पति अन्नहा नो घेप्पति ।।४५६८।।
१ गा० ४५६४ । २ गा० ४५६४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org