SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ४५० समाष्य-चूणिके निशीयसूत्रे [ सूत्र-५ णिक्कारगिगस्स एगाणिगो अणुवदेसाहिंङगस्स एगागिणो एयं प्रणुसटैि देति ॥४५८०॥ गच्छे कहं उवहतोवहिणो संभवो ? अतो भण्णति - खग्गूडेण उवहते, अमणुण्णेणागयस्स वा जं तु । असंभोइयउवगरणं, इहरा गच्छे तगं णत्थि ॥४५८१॥ . स्वम्यूडो पुवभणितो अोहणिज्जुतीए तेण जो उवही उवहतो, जो वा प्रमणुष्णे ति प्रमणुका पासत्थादी तेसि मज्झातो जो प्रागतो विहाराभिमुहो तस्स जो पुवोवहि सो प्रविसुद्धो । एवं गच्छे प्रणायारभंडगसंभवो, इयरहा गच्छे प्रणायारभंडगं गत्यि, जेण गच्छे दिया वा रातो वा विहीए प्रसुण्णं वसहि करैति ॥४५८१॥ गच्छतो णिग्गयस्स तद्दिणमण्णदिणे वा अंतरे अण्णेहिं अणुसिट्ठस्स अणणुसिढुस्स वा - तिट्ठाणे संवेगो, सापेक्खो णियट्टो य तदिवससुद्धो। मासो वुत्थ विगिचण, तं चेवऽणुसहिमादीणि ॥४५८२॥ तिट्ठाणं गाणदंसणचरितं, एतेहिं ठाणेहि संवेगो जातो, जति संजमसावेक्खचित्तो तद्दिवसं चेव णियत्तो तो सुद्धो, ण से उवही उवहनो, ण वा से किं चि पच्छित्तं । ___ अह असंविग्गाणं मज्झे वुत्थो तो मासलहुं पच्छित्त, उवकरणं च से जइ सुदं मासि तो उवहतं विगिचियव्वं, गच्छे य पडियागयस्स तं चेव सुद्ध उवकरणं पच्चप्पिणिज्जति, अणुसट्ठी कज्जति - “साधु कतं ते जं आगतो सि" ॥४५८२।। णाणे दंसरणेसु इमेरिसो संवेगो - अज्जेव पाडिपुच्छं, को दाहिति संकियस्स वा उभयं । दसणे उववृहो, के थिरिकारे कस्स वच्छल्लं ॥४५८३।। पुष्वद्धं णाणे, पच्छद्धं दसणे ॥४५८३॥ इमो चरित्त पडुच्च संवेगो - सारहिति सीयंतं, चरणे सोहिं च काहिती को मे । एवणियत्तऽणुलोम, नाउं उवहिं व तं देति ॥४५८४॥ अणु लोमेहि वयहि उव वूहति, सेसं कठं ।।४५८४॥ इदाणि ओहाणुप्पेही भण्णति - दुविहोहाविं वसभा, सारेति गयाणि वा से साहिति । अट्ठारस ठाणा, हयरस्सिगयंकुमणिभाई ॥४५८५॥ दुविधो - लिंगतो विहारतो वा प्रोहावति । विहारो प्रोहावंतस्स जाई रइवक्काए अट्ठारस ठाणाई यरस्सिगतंकुसपोतपडागारभूताणि भणितागि ताणि जइ तस्स गयाणि तो से वसमा सारेंति-संभरे तेसि अच्छंति, मह ण ताणि गयाणि तस्स तो मृतत्याणि से कहिति ।।४।८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy