SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४५७०-४५८० ] चतुर्दश उद्देशक : ग्रह तस्स सुतीविण सुव्वति तो तिसु समोसरणेसु गवेसति उग्घोसावेइ वा । महंते पुण एक्कंसि चेव उग्घोसेति, जत्य सुगेति तत्थ नेति पेसति वा प्रप्पाहेति वा । अह समोसरणे वि ण कतोइ पव्वत्ती सुता दिट्ठो वा ताहे इच्छा परिवेति वा ॥४३७२ ॥ प्रणेगा भणिता जेहि प्रतिरेगपडिग्गहो प्राणितो कप्पति । इदाणि - एगणितो कारण णिक्कारणे भण्णति । सि केहि प्राणितो कप्पति केहि वा न कप्पति ? णिद्दिट्ठस्स समीवं, गंतुं काऊन इच्छकार से । तं देति दिट्ठे पुण तहियं पेसेंति वप्पाहे || ४५७४॥ गतार्था खुड्डागसमोसरणेसु तीसु पुछि सो तहिं नेति । घोसावेति महंते, ओसरणे तत्थ अमुगो ति || ४५७५॥ गतार्था । - एगे तु पुत्रभणिते, कारणणिक्कारणे दुविहमेदो । हिंगोणे, दुविहा लिंगे विहारे य || ४५७६ ॥ ज. व रुच्चेइ तस्स देति एगणितो दुविहो - कारणे णिक्कारणे वा । सो दुविधो वि पुव्वं भणितो प्रहणिज्जुत्तिए । प्राहिडगो दुविहो - उवदेसे वा प्रणुवदेसे वा मोहाणे वि दुविधो - लिंगाग्रो वा धावति, विहरतो वा श्रोहावेति ||४५७६ ।। सिवादीकारणितो, णिक्कारणितो व चक्कथुब्भाती । उवदेस अणुवसे, दुविहा आहिंडगा होंति || ४५७७ || कंठा चोहावंता दुविहा, लिंगविहारे य होंति नायव्वा । छप्पेते एगागी, विहरे तहि दोसु समणुण्णा ||४५७८॥ कंठा । दो समगुणत्ति प्रसिवादिकारणिया उवदेसाडिगा य एतेहि दोहि प्राणिया घेप्पति - अनुज्ञा इत्यर्थ ण सेनेसु चउसु प्रणुष्णत्ति ॥ ४५७८ ॥ futarfreeyar सिए य आपुच्छिऊण बच्चंतो । सायं तेऽसंभोगायारभंडं वा ||४५७६ || Jain Education International ४४e णिक्कारणिया जे अगुवदेस ! हिंडगा एने दो वि जता प्रायरियं ग्रापुच्छिऊण वच्चान तदा एतेसि श्रणसट्टी दिज्जति । प्रणुमट्टीए दिण्णाए वि जया ण ठायति तया जं प्रायारभंडं विनुद्धोवही तं से घेप्पति, जं गच्छे प्रसिद्धं उनकरणं तं से दिज्जति ।।४५७६ ।। नट्ठित्ति इमा एमेव चेयाणं, भत्तिगतो जो तवम्मि उज्जमान । इति णिने अणुमड्डी, देति उ वसभा अणुवसे ||४५८०|| For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy