SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४४ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-५ अतरंतस्स वा जदि ण देति, प्रतरंतपहिचरमाण वा जदि ण देति, जाय तेसि भायणेण विणा हाणी। गिलाणस्स भदाणे चउगुरु । चोदगो भणति -गणु मुंगितो प्रणलसुत्ते पुव चव य णिसिद्धो ण पव्वावेयव्यो । पायरियो भणति - जातिजुंगियो जत्थ ण णज्जति तत्थ विदेसे पव्वाविज्जति । "इतरो" वि सरीरजुगितो सो सामण्णे वि ठितो पच्छा भवति ण दोसो। जंगियस्स जद ण देति तो डू॥४५६६।। जांती य जंगितो पुण, जत्थ ण णज्जति तहिं तु सो अच्छे । अमुगणिमित्तं विगलो, इतरो जहि जति तहिं तु ॥४५७०॥ इयरो त्ति सरीरमुंगितो जत्थ णज्जति जहा एयस्स हत्थो पादो वा जालगद्दहमादिणा सडितो तत्येव प्रच्छति, ण अण्णतो विहरति ॥४५७०।।। ते जातिजु गिता सरीरजु गिता वा - जं हिंडता काए, वहेंति जंपि य करेंति उड्डाहं । किं णु हु गिहिसामण्णे, वियंगिता लोगसंका तु ॥४५७१॥ भायणणिमित्तं जं हिंडता काये वहंति, जं वा उड्डाहं करेंति, लोगस्स य संकं जणयंति - 'कि पवतिया वि चोरियादिपालप्पायं करेति जेण वियंगिता एते ॥४५७१॥ पाय-ऽच्छि-णास-कर-कण्णजंगिते जाइजुंगिते चेव । वोच्चत्थे चउलहुगा, सरिसे पुव्वं तु समणीणं ॥४५७२।। जति पत्थि पादा तो पाद-प्रच्छि-णासा-कर-कण्ण-जातिजुंगिताण य सव्वेसि दायव्वा । मह णत्यि एत्तिया तो जातिचुंगिते वज्जेउं रोसाणं पंचण्हं दायव्वं । अह एत्तिया वि णस्थि कण्ण-जातिज गिते वज्जेउ ससगाण चउण्हं दायम्वं । एवं एक्शेक्कपरिहाणीए जाव पादमुंगियस्स दायव्वं । अध ममत्ताइभावेण पादातिकम मोत्तुं वोच्चत्यं देति तो चउलहुगा । थीसु वि एसेव कमो। अह पुरिसवग्गे इत्यीवग्गे य दोसु वि पादादिमुंगिता प्रत्थि तो सति पादादिसंभवे सब्वेसि दायध्वं । प्रह ण संभवं तो पुव्वं समणीणं दायव्वं ।।४५७२॥ __ जइ अंतराले ण किं चि कारणं जायं तो अतिरेगपडिग्गहे धत्तु पत्तो जं थाणं पावियव्वं पत्तम्मि सो व अन्नो, सयं व घेत्तण इच्छकारेण । तिट्ठाणसमोसरणे, णिदिट्ठो इच्छा विवेगो वा ।४५७३॥ पत्ते णिद्दिवमूलं । ताहे जेण प्राणियं सो वा सयं घेत्तूण अण्णो वा घेत्तूण णिद्दिट्टपासे ठवेऊग - "इच्छाकार करेइ गेण्हह भंते इम' ति ।। ___ अह ण दिट्ठो जो णिद्दिट्ठो जत्य सुव्वति तत्थ णेति पेसवेति वा अप्पाहेति वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy