SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४५५६-४५ हनुर्दश उद्देशक: "'दुविधा एगमणेग" ति पच्छद्धस्स इमा व्याख्या - एगो णिदिसतेगं, एगो णेगा अणेग एगं च । गाणेगे ते पुण, गणिवसभे भिक्खु थेगदी ॥४५६४॥ भायणदेसा एंतो भायणे इमेण च उभंगेण णिद्दिसि प्राति त्ति - एगो एगं, एगो प्रणेगे । प्रणेगे एगं, प्रणेगे प्रणेगा-णिदिसंति । जं णिद्दिसति सो इमेसि एगतरो-गणि, वसगो, भिक्खू, थेरो, खुड्डगो । ॥४५६४।। एमेव इत्थिवग्गे, पंचगमो अहव णिदिसहि मीसे । एमेव य एंता वी. समाण असमाण णिदेसा ॥४५६५॥ . इथिवग्गे वि गणिणिमादिया एतें चेव पंच भेदा गिहिसंतस्स । अहवा - पुरिसे इत्थिय मोसे णिदिसति, जो पुण भायणभूमि गच्छति सो य सयमेव दाउं गच्छति । अहवा - पेसवेति इमं भायणं प्रमुमस्स साधुस्स पावेजह । एस णितस्स विसेसो भवति ।।४५६५।। सच्छंदमणिहिटे, पावण णिदिट्ट अंतरा देति । चउलहुगाऽदाणम्मि, ते चेव इमेसि अदाणे ॥४५६६॥ जं पुण भायणं प्रणिद्दिसि प्राणिउं तत्थ "सच्छंदो" ति यस्य रोचते तस्य ददाति, जं पुण जस्स 'गद्दि सउं प्राणियं तं पायं तस्स प्रवस्सं पावेगवं । ग्रह तं अण्णस्स देति अंतराले तो चउलहुं, सुत्तादेसतो वा प्रणवट्ठो, जइ पुण इमेसि अंतराले मम्गताण ण देज्जा तो ते वेव चउलहप्रा ।।४५६६।। अद्धाण-बाल-बुड्ड, गेलण्णे जंगिते सरीराणं । पाय-ऽच्छि-णास-कर-कण्ण संजतीणं पि एमेव ॥४५६७।। "अद्धाण-बाल-वुड्ढे" तिण्णि वि जुगवं वक्खाणेति - अद्धाणे ओमऽसिवे, उद्द ढाण व ण देंति जं पावे । बालस्सऽज्झोववातो, थेरस्सऽसतीव जं कुज्जा ॥४५६८॥ जं एते प्रद्धाणादिया भायणेण विणा परितावणादिविराहणं पावंति, कुलादि गहणं वा • करेंति, तं सव्वं प्रदेंतो पावति चउलहुं च से पच्छित्तं । बालस्स वा अतीव अझोववातो, जदि ण देति ङ्क । थेरो वा जं भायणप्रसती वा पावति करेति वा तं प्रदेंतो पावति ।।४५६८॥ अतरंतस्स अदेते, तप्पडियरगस्स वा वि जा हाणी । जंगित पुच णिसिज्जा, जाति विदेसेतरो पच्छा ॥४५६६॥ १ गा० ४५६०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy